SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह भवद्भिरित्यप्रशंसतः शिष्यस्योपहतमनस्त्वं २७, गुरौ धर्म कथयति इयं भिक्षावेला सूत्रपौरुषीवेला भोज नवेला इत्यादिना शिष्येण पर्षद्भेदनं २८, गुरौ धर्मकथां कथयति 'अहं कथयिष्यामि' इति शिष्येण कथा॥१७७॥ छेदनं २९, तथा आचार्येण धर्मकथां कृतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण सवि| शेषं धर्मकथनं ३०, गुरोः पुरतः उच्चासने समासने वा शिष्यस्योपवेशनं ३१, गुरोः शय्यासंस्तारकादिकस्य पादेन घट्टनं, अननुज्ञाप्य हस्तेन वा स्पर्शनं, घट्टयित्वा स्पृष्ट्वा वा अक्षामणं, यदाह-"संघइत्ता काएणं, तहा उवहिणामवि । खमेह अवराहं मे, वइज्जन पुणत्ति अ॥ ३२ ॥" गुरोः शय्यासंस्तारकादौ स्थानं नि षीदनं शयनं चेति ३३ । एतदर्थसंवादिन्यो गाथा:-'पुरओ १ पक्खा २ ऽऽसन्ने ३ गमणं ३ ठाणं ३ निसीअणं ३ दति नव । सेहे पुव्वं आयमई १० आलवइ ११ य तह य आलोए १२॥१॥ असणाइअमालोएइ १३, पडिद सइ १४ देइ १५ उवनिमंतेइ १६ । सेहस्स तहाहाराइलुद्धो निद्धाइ गुरुपुरओ १७ ॥२॥ राओ गुरुस्स वयओ, तुसिणी सुणिरोवि १८ सेसकालेवि १९ । तत्थगओ वा पडिसुणइ २० बेइ किंति व २१ तुमंति गुरू २२ ॥३॥ तज्जाए पडिहणइ २३, बेइ बहुं २४ तह कहतरे वयइ । एवमिमंति अ २५ न सरसि २६, नो सुमणे |२७भिंदई परिसं २८॥ ४ ॥ छिंदह कहं २९ तहाणुट्टिआइ परिसाइ कहइ सविसेसं ३० । गुरुपुरओ वि निसीअइ, ठाइ समुच्चासणे सेहो ३१ ॥५॥ संघदृइ पाएणं, सिज्जासंथारयं गुरुस्स तहा ३२ । तत्थेव ठाइ। निसीअइ, सुअइ व सेहोत्ति ३३ तेत्तीसं॥ ६ ॥' आशातना हि यत्यनुसारेण यथासम्भवं श्रावकस्यापि SESEORASXARX ॥१७७॥ Jain Education in For Private & Personel Use Only ainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy