________________
नम् ९, आचार्येण सहोचारभूमिं गतस्य आचार्यात् प्रथममेवाचमनं १०, गुरोरालापनीयस्य कस्यचिच्छिष्यण ६ प्रथममालापनं ११, शिष्यस्थाचार्येण सह बहिर्गतस्य पुनर्निवृत्तस्याचार्यात्प्रथममेव गमनागमनालोचनं १२, मिक्षामानीय शिष्येण गुरोः पूर्व शैक्षस्य कस्यचित्पुरतः आलोच्य पश्चाद्गुरोरालोचनं १३, भिक्षामानीय प्रथमं शैक्षस्य कस्यचिदुपदर्य गुरोर्दर्शनं १४, गुरुमनापृच्छय शैक्षाणां यथारुचि प्रभूतभैक्षदानं १५, भिक्षा-1 मानीय शैक्षं कश्चन निमय पश्चाद्गुरोरुपनिमन्त्रणं १६, शिष्येण भिक्षामानीय आचार्याय यत्किञ्चिद्दत्वा वयं लिग्धमधुरमनोज्ञाहारशाकादीनां वर्णगन्धस्पर्शरसवतां च द्रव्याणां खयमुपभोगः १७, रात्रौ आर्याः ! का खपिति जागर्ति वा ? इति गुरोः पृच्छतोऽपि जाग्रतापि शिष्येणाप्रतिश्रवणं १८, शेषकालेऽपि १९, गुरौ व्याहरति यत्र तत्र स्थितेन शयितेन वा शिष्येण प्रतिवचनदानं आहूतेनासनं शयनं वा त्यक्त्वा सन्निहितीभूय 'मस्तकेन वन्दे' इति वदता गुरुवचनं श्रोतव्यं, तदकुर्वत आशातना २०, गुरुणाहूतस्य शिष्यस्य किमिति वचनं, भणितव्यं च मस्तकेन वन्द इति २१, गुरुं प्रति शिष्यस्य त्वकारः २२, गुरुणा ग्लानादिवैयावृत्त्यादिहेतोरिदं कुर्वित्यादिष्टस्त्वमेव किं न कुरुषे ? इति, 'त्वमलस' इत्युक्ते 'त्वमप्यलस' इति च शिव्यस्य तज्जातवचनं २२, गुरोः पुरतो बहोः कर्कशस्योःखरस्य च शिष्येण वदनं २४, गुरौ कथां कथयति एवमित्येतदित्यन्तराले शिष्यस्य वचनं २५, गुरौ धर्मकथां कथयति न स्मरसि त्वमेतमर्थ, नायमर्थः सम्भवति इति शिष्यस्य वचनं २६, गुरौ धर्म कथयति सौमनस्यरहितस्य गुरूक्तमननुमोदमानस्य साधूक्तं
15549455
Jain Educationa
l
For Private
Personel Use Only
jainelibrary.org