________________
सुमोत्करम् । भ रुत्तारयामास, ततस्त्रिदशपुङ्गवः॥ ३ ॥" मङ्गलप्रदीपोऽप्यारात्रिकवत्पूज्यते-"कोसंबिसंठिअस्स व, पयाहिणं कुणइ मउलिअपईवो । जिणसोमदंसणे दिणयरुब्व तुह मंगलपईवो ॥ १ ॥ भामिजंतो सुरसुंदरीहिं तुह नाह! मंगलपईवो । कणयायलस्स नजइ, भाणुव्व पयाहिणं दितो ॥२॥” इति पाठपूर्व तथैवोत्तार्यते, देदीप्यमानो जिनचलनाग्रे मुच्यते, आरात्रिकं तु विध्याप्यते न दोषः, प्रदीपारात्रिकादि च मुख्यवृत्त्या घृतगुडकर्पूरादिभिः क्रियते, विशेषफलत्वात्, लोकेऽप्युक्तम् “पुरः प्रज्वाल्य देवस्य,
कपूरेण तु दीपकम् । अश्वमेधमवामोति, कुलं चैव समुद्धरेत् ॥१॥” अत्र मुक्तालङ्कारेत्यादिगाथाः श्रीहदारिभद्रसूरिकृताः संभाव्यन्ते, तत्कृतसमरादित्यचरित्रग्रन्थस्यादौ 'उवणेउ मंगलं वो' इति नमस्कारदर्शनात्,
एताश्च गाथाः श्रीतपापक्षादौ प्रसिद्धा इति न सर्वा लिखिताः । लात्रादौ सामाचारीविशेषेण विविधवि|घिदर्शनेऽपि न व्यामोहः कार्यः, अहद्भक्तिफलस्यैव सर्वेषां साध्यत्वात् , गणधरादिसामाचारीष्वपि भूयांसो दाभेदा भवन्ति, तेन यद्यद्धर्माद्यविरुद्धमहद्भक्तिपोषक तत्तन्न केषामप्यसंमतं, एवं सर्वधर्मकृत्येष्वपि ज्ञेयम् । Pइह लवणारात्रिकाद्युत्तारणं संप्रदायेन सर्वगच्छेषु परदर्शनेष्वपि च सृष्ट्यैव क्रियमाणं दृश्यते, श्रीजिनम
भसूरिकृतपूजाविधौ त्वेवमुक्तम्-"लवणाइउत्तारणं पालित्तयसूरिमाइपुष्वपुरिसेहिं संहारेण अणुन्ना-8 यपि संपर्य सिट्ठिए कारिजई'त्ति । स्नात्रकरणे च सर्वप्रकारसविस्तरपूजाप्रभावनादिसंभवेन प्रेत्य प्रकृष्टं फलं स्पष्टं, जिनजन्मलानकर्तृचतुःषष्टिसुरेन्द्राद्यनुकारकरणादि चात्रापीति लातविधिः । प्रतिमाश्च विवि
Jin Education in
For Private & Personal Use Only
w.jainelibrary.org