________________
धर्म
॥ १४० ॥
Jain Education Int
धास्तत्पूजाविधौ सम्यक्त्वप्रकरण इत्युक्तं "गुरुकारिआइ केई, अन्ने सयकारिआइ तं बिंति । विहिकारिआइ अन्ने, पडिमाए पूअणविहाणं ॥ १ ॥” व्याख्या - गुरवो मातृपितृपितामहादयस्तैः कारितायाः केचिदन्ये, स्वयंकारितायास्त्वन्ये प्रतिमायास्तत्-पूर्वाभिहितं पूजाविधानं ब्रुवन्ति कर्त्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानुपयोगित्वात् ममत्वाग्रहरहितेन सर्वप्रतिमा अविशेषेण पूजनीयाः, न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञा भङ्गलक्षणदोषापत्तिः आगमप्रामाण्यात्, तथाहि श्रीकल्पवृहद्भाष्ये “निस्सकडमनिस्सकडे, चेइए सव्वहिं थुई तिन्नि । वेलं व चेइआणि अ, नाउं इक्किक्किआ वावि ॥ १ ॥” निश्राकृते गच्छप्रतिबद्धे, अनिश्राकृते तद्विपरीते, चैत्ये, तिस्रः स्तुतयो दीयन्ते, अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति भूयांसि वा तत्र चैत्यानि ततो वेलां चैत्यानि च ज्ञात्वा प्रतिचैत्यमेकैकाऽपि स्तुतिर्दातव्या ॥ अयं चैत्यगमनपूजास्नात्रादिविधि: सर्वोऽपि ऋद्धिप्राप्तमाश्रित्योक्तः, तस्यैवैतावद्यो गसंभवात्, अऋ (नृ) द्विप्राप्तस्तु श्राद्धः स्वगृहे सामायिकं कृत्वा केनापि सह ऋणविवादाद्यभावे ईर्ष्यायुपयुक्तः साधुवचैत्यं याति नच पुष्पादिसामग्र्यभावाद्रव्यस्तवस्य (सति चैत्यकरणीये सामायिकं विहाय तत्करोति, न च सामायिकत्यागाद्रव्यस्तवस्य) करणमनुचितमिति शङ्कयं, सामायिकस्य स्वायत्ततया शेषकालेऽपि सुकरत्वात्, चैत्यकृत्यस्य च समुदायायत्तत्वेन कादाचित्कत्वात्, द्रव्यस्तवस्यापि शास्त्रे महाफलखप्रतिपादनाच, यतः पद्मचरित्रे “मणसा होइ चउत्थं, छट्ठफलं उट्ठअस्स संभवइ । गमणस्स
For Private & Personal Use Only
संग्रह.
॥ १४० ॥
jainelibrary.org