________________
Jain Education Inter
पयारंभे, होइ फलं अहमोवासो ॥ १ ॥ गमणे दसमं तु भवे, तह चैव दुवालसं गए किंचि । मग्गे पकखुववासो, मासुववासं च दिट्ठमि ॥ २ ॥ संपत्तो जिणभवणे, पावइ छम्मासिअं फलं पुरिसो । संवच्छरिअं तु फलं दारुद्देसट्ठिओ लहइ ॥ ३ ॥ पायक्खिणेण पावइ, वरिससयं तं फलं जिणे महिए । पावइ वरिससहस्सं, अणतपुण्णं जिणे धुणिए ॥ ४ ॥ सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिआ माला, अनंतं गीअवाइए ॥ १ ॥ ति । प्रस्तावे च तस्मिन् क्रियमाणे विशेषपुण्यलाभ ः, यदागमः- “जीवाण वोहिलाभो, सम्मद्दिट्टीण होइ पिअकरणं । आणा जिणिभत्ती, तित्थस्स पभावणा चैव ॥ १ ॥” एवमनेके गुणास्ततस्तदेव कर्त्तव्यं, यदुक्तं दिनकृत्ये - "एवं विही इमो सव्वो, रिद्धिमंतस्स देसिओ । इयरो निययगेहम्मि, काउं सामाइअं वए ॥ १ ॥ जइ न कस्सइ धारेह, न विवाओ अ विज्जए । उवउत्तो सुसाहुव्व, गच्छए जिणमंदिरे ॥ २ ॥ कारण अत्थि जइ किंचि, कायवं जिणमंदिरे । तओ सामाइअं मोतुं, करेज्ज करणिज्जयं ॥ ३ ॥” । अत्र च सूत्रे विधिना जिनस्य पूजनं वन्दनं चेत्युक्त्या दशत्रिकादिचतुर्विंशतिमूलद्वारैर्भाष्यायुक्तः सम्पूर्णो वन्दनाविधिरुपलक्षितः, स च यथा “तिन्नि निसीही तिन्नि उ पयाहिणा तिन्नि चैव य पणामा । तिविहा पूआ य तहा, अवत्थतिअभावणं चैव ॥ १ ॥ तिदिसिनिरिक्खणविरई, पयभूमिपमजणं च तिक्खुत्तो । वण्णाइतिअं मुद्दातिअं च तिविहं च पणिहाणं ॥ २ ॥ पुष्फामिसथुइभेआ, तिविहा पूआ अवत्थतिअगं तु । छउमत्थकेवलित्तं, सिद्धत्तं भुवणनाहस्स ॥ ३ ॥ वण्णाइतिअं तु पुणो, वण्ण
For Private & Personal Use Only
inelibrary.org