________________
धर्म
संग्रह.
॥१४॥
त्थालंबणस्सरूवं तु । मणवयकायाजणिअं, तिविहं पणिहाणमवि होइ ॥ ४ ॥ तथा-पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए । वंदण जिणमुद्दाए, पणिहाणं मुत्तमुत्तीए ॥ ५ ॥ दो जाणू दुन्नि करा, पंचमयं होइ उत्तमंगं तु । सम्मं संपणिवाओ, नेओ पंचंगपणिवाओ॥ ६ ॥” वन्दनपश्चाशकवृत्तौ तु पश्चाङ्गयपि खतन्त्रा मुद्रात्वेन प्रतिपादिता, तथा च तत्पाठः "प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामः पञ्चाङ्गमुद्रया क्रियते, पञ्चाङ्गानि-अवयवाः करजानुद्वयोत्तमाङ्गलक्षणानि विवक्षितव्यापारवन्ति यस्यां सा तथा, पञ्चाङ्गया अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावदिति" "अण्णोणंतरिअंगुलिकोसागारेहिँ दोहं हत्थेहिं । पिहोवरिकुप्परसंठिएहिँ तह जोगमुद्दत्ति ॥७॥ चत्तारि अंगुलाई, पुरओ ऊणाइँ जत्थ पच्छिमओ। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥८॥ मुत्तासुत्तीमुद्दा, जत्थ समा दोवि गम्भिआ हत्था । ते पुण निडालदेसे, लग्गा अन्ने अलग्गत्ति ॥९॥” इत्यादि । विधिनैव क्रियमाणं देवपूजादि धर्मानुष्ठानं महाफलम् , अन्यथा त्वल्पफलं, सातिचारतायां च, प्रत्युत प्रत्यपायादेरपि सम्भवः, अविधिना चैत्यवन्दने महा| निशीथे प्रायश्चित्तस्य प्रतिपादनात्, तथाहि तत्ससमाध्ययने-"अविहीए चेइआई वंदिजा, तस्स णं पायच्छित्तं उवइसिज्जा, जओ अविहीए चेइआई वंदमाणो अण्णेसिं असद्धं जणेइ इइ काऊण"त्ति, अत एव च पूजादिपुण्यक्रियाप्रान्ते सर्वत्राविध्याशातनानिमित्तं मिथ्यादुष्कृतं देयम् । अथ चेर्यापथिकीप्रतिक्रमणपूर्वक चैत्यवन्दनमिति पूर्वमुक्तं, तच्च युक्तं, यतो महानिशीथे-"इरिआवहिआए अपडिकंताए न किंचि कप्पइ
UUTURO
ACREASSACREASANG
॥१४॥
Jan Education Interna
For Private Personal use only