SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥१४॥ त्थालंबणस्सरूवं तु । मणवयकायाजणिअं, तिविहं पणिहाणमवि होइ ॥ ४ ॥ तथा-पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए । वंदण जिणमुद्दाए, पणिहाणं मुत्तमुत्तीए ॥ ५ ॥ दो जाणू दुन्नि करा, पंचमयं होइ उत्तमंगं तु । सम्मं संपणिवाओ, नेओ पंचंगपणिवाओ॥ ६ ॥” वन्दनपश्चाशकवृत्तौ तु पश्चाङ्गयपि खतन्त्रा मुद्रात्वेन प्रतिपादिता, तथा च तत्पाठः "प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामः पञ्चाङ्गमुद्रया क्रियते, पञ्चाङ्गानि-अवयवाः करजानुद्वयोत्तमाङ्गलक्षणानि विवक्षितव्यापारवन्ति यस्यां सा तथा, पञ्चाङ्गया अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावदिति" "अण्णोणंतरिअंगुलिकोसागारेहिँ दोहं हत्थेहिं । पिहोवरिकुप्परसंठिएहिँ तह जोगमुद्दत्ति ॥७॥ चत्तारि अंगुलाई, पुरओ ऊणाइँ जत्थ पच्छिमओ। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥८॥ मुत्तासुत्तीमुद्दा, जत्थ समा दोवि गम्भिआ हत्था । ते पुण निडालदेसे, लग्गा अन्ने अलग्गत्ति ॥९॥” इत्यादि । विधिनैव क्रियमाणं देवपूजादि धर्मानुष्ठानं महाफलम् , अन्यथा त्वल्पफलं, सातिचारतायां च, प्रत्युत प्रत्यपायादेरपि सम्भवः, अविधिना चैत्यवन्दने महा| निशीथे प्रायश्चित्तस्य प्रतिपादनात्, तथाहि तत्ससमाध्ययने-"अविहीए चेइआई वंदिजा, तस्स णं पायच्छित्तं उवइसिज्जा, जओ अविहीए चेइआई वंदमाणो अण्णेसिं असद्धं जणेइ इइ काऊण"त्ति, अत एव च पूजादिपुण्यक्रियाप्रान्ते सर्वत्राविध्याशातनानिमित्तं मिथ्यादुष्कृतं देयम् । अथ चेर्यापथिकीप्रतिक्रमणपूर्वक चैत्यवन्दनमिति पूर्वमुक्तं, तच्च युक्तं, यतो महानिशीथे-"इरिआवहिआए अपडिकंताए न किंचि कप्पइ UUTURO ACREASSACREASANG ॥१४॥ Jan Education Interna For Private Personal use only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy