________________
धर्म
संग्रह.
॥२४४॥
विशुद्ध्यर्थ विधिवजिनानुद्दिश्य महोत्सवः तीर्थयात्रा, तत्रायं विधिः-प्रथमं मुख्यवृत्त्या ब्रह्मव्रतैकाहारपादचाराद्यभिग्रहान् प्रतिपद्यते, सत्यामपि वाहनसामय्यां पादचारणाशुचितमेव, यतः-"एकाहारी दर्शनधारी, यात्रासु भूशयनकारी । सच्चित्तपरीहारी, पदचारी ब्रह्मचारी च ॥१॥” ततो राजानमनुज्ञापयति, प्रगुणीकरोति च यथाशक्ति युक्तिविशिष्टान् यात्रार्थ देवालयान, कारयति च विविधपटमण्डपप्रौढकटाहादिचलस्कूपसरोवरादीन, सन्जयति शकटाद्यनेकविधवाहनानि, निमन्त्रयते च सबहुमानं श्रीगुरून सङ्घ खजनवर्ग च, प्रवर्तयत्यमारिं, करोति चैत्यादौ महापूजादिमहोत्सवं, ददाति दीनादिभ्यो दानं, प्रोत्साहयति निराधारेभ्यो विभववाहनादिदानविषयोघोषणापूर्व, आह्वयति कवचाङ्गकाग्रुपस्करार्पणादिसन्मानपूर्वमनेकोद्भटभटान् , प्रगुणयति च गीतनृत्यवाद्यादि, ततः करोति शुभेऽह्नि प्रस्थानमङ्गलं, तत्र सकलसमुदाय विशिष्टभोज्यताम्बूलादिभिः परिभोज्य परिधाप्य च दुकूलादिभिः विधापयति सुप्रतिष्ठधर्मिष्ठपूज्यभागवत्तरनरेभ्यः सङ्घाधिपत्यतिलकं, विद्धाति सङ्घपूजामहं, मार्गे च सम्यग् सङ्घसम्भालनां कुर्वन् प्रतिग्राम प्रतिपुरं च चैत्येषु स्नात्र पूजाध्वजप्रदानचैत्यपरिपाट्याद्यतुच्छोत्सवं जीर्णोद्धारादिचिन्तां च विद्धन् तीर्थ प्रामोति ।
तद्दर्शने च रत्नमौक्तिकादिवर्धापनलपनेप्सितमोदकादिलम्भनिकादि कुरुते । तीर्थे चाष्टप्रकारादिमहाहपूजा-विधिलात्र-मालोद्घाटन-घृतधाराप्रदान-नवाङ्गजिनपूजन-दुकूलादिमयमहाध्वजप्रदान-रात्रिजागरण-गीत-॥२४४॥
नृत्यायुत्सवकरण-तीर्थोपवासषष्ठादितपोविधान-विविधफलभोज्यादिवस्तुढीकन-परिधापनिकामोचन-विचित्र
र्थोपवासषष्टामदान नवाङ्गजिनपूजन-कलाद कुरुते । तीर्थे चाट
En Edanemone
For Private
Personal use only