SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ धर्म- ॥२५ ॥ SCALCUSALAMICROCROSOM सम्यग् आलोचयितुमुत्सद्यते, यतः-"संवेगपरं चित्तं, काऊणं तेहि तेहि सुत्तेहिं । सल्लाणुद्धरणविवागदं-18| संग्रह. सगाईहिं आलोए ॥१॥" आलोचकस्य दश दोषानाह-"आकंपइत्ता अणुमाणइत्ता जं दिढ वायरं च सुहम वा । छन्नं सद्दाउलयं, बहुजणअव्बत्ततस्सेवी ॥ १॥" 'आकम्प्य' वैयावृत्त्यादिना गुरुमावालोचयति, यथा स्तोकं प्रायश्चित्तं दत्ते इत्यभिप्राये प्रथमो दोषः १, 'अनुमान्य'अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृददण्डादित्वमाचार्यस्याकलय्य २, यत्परैर्दष्टं तदालोचयति न त्वदृष्टं ३, बादरमालोचयति नतु सूक्ष्म, तत्रावज्ञापरत्वात् ४, सूक्ष्मं तृणग्रहणादिरूपमालोचयति, नतु बादरं, सूक्ष्मालोचको हि कथं बादरं नालोचयेदिति ज्ञापनार्थ ५, छन्नमव्यक्तखरं ६, तथा शब्दाकुलं यथा गुरुः सम्यग् नावगच्छति, यद्वाऽन्येऽपि यथा शृण्वन्ति तथा शब्दाकुलं ७, 'बहुजन'त्ति बहवो जना आलोचनागुरवो यत्रालोचने तहहुजनं यथा भवत्येवमालोचयति, एकस्यापराधस्य बहुभ्यो निवेदनमित्यर्थः ८, अव्यक्तस्यानवगतच्छेदग्रन्थरहस्यस्य गुरोरालोचयति ९, यमपराधमालोचयिष्यति तमेवासेवते यो गुरुः स तत्सेवीति, यतः-समानशीलाय गुरवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यते इति तत्सेविने निवेदयतीति १० । तदेते दश दोषा आलोचकेन वर्जनीयाः, अविधिनालोचने च प्रत्युतापायसम्भवात् , यतः-"इहरा विवजओऽविहु, कुवेजकिरिआइ णायओ णेओ । अवि होय(इ) तत्थ सिद्धी, आणाभंगा नउण एत्थ ॥१॥” इति । सम्यगालोचने गुणानाह-"लहुआ १ ॥२५०॥ ल्हाईजणणं २, अप्पपरनिवत्ति ३ अन्जवं ४ सोही ५। दुक्करकरणं ६ आणा ७, निस्सल्लत्तं च ८ सोहिगुणा CALCRAPA-25% JainEducation int For Private Personal use only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy