________________
धर्म
॥१५४॥
ROLOCALGAONKARAULOADS
स्सग्गं” 'श्रद्धा' मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्योदकप्रसादकमणिवच्चेतसः प्रसादजननी तया श्रद्धया, संग्रह. |नतु बलाभियोगादिना, एवं मेधया न जडत्वेन, मेधा च सच्छास्त्रग्रहणपटुः पापश्रुतावज्ञाकारी ज्ञानावरणीयक्षयोपशमजश्चित्तधर्मः, अथवा मेधया-मर्यादावर्तितया, नासमञ्जसत्वेन, एवं धृत्या-मनःसमाधिलक्षणया, न रागद्वेषाद्याकुलतया, एवं धारणया-अहद्गुणाविस्मरणरूपया, नतु तच्छ्न्य तया, एवमनुप्रेक्षया-अर्हद्गुणानामेव मुहुर्मुहुरनुस्मरणेन, न तद्वैकल्येन । वर्द्धमानयेति श्रहादिभिः प्रत्येकमभिसम्बध्यते, श्रद्धादीनां क्रमो-है। पन्यासो लाभापेक्षया, श्रद्धायां हि सत्यां मेधा, तद्भावे धृतिः, ततो धारणा, तदन्वनुप्रेक्षा, वृद्धिरप्यासामित्थमेव । तिष्ठामि-करोमि । ननु प्राकरोमि कायोत्सर्गमित्युक्तं, साम्प्रतं तिष्ठामीति किमर्थमुच्यते? सत्यं, सत्सामीप्ये सद्वत्प्रत्ययो भवतीति (श्रीसि०सत्सामीप्ये सदा ५-४-१) करोमि करिष्यामीति क्रियाभिमुख्यं पूर्वमुक्तं, इदानीं त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात्तिष्ठाम्यवाहमिति । किं सर्वथा तिष्ठामि कायोत्सर्ग ? नेत्याह-'अन्नत्थ ऊससिएणं इत्यादि व्याख्या पूर्ववत् । अत्रापि विश्रामाष्टकोल्लिङ्गनपदानि “अरिहं १ वंदण २ सद्धा ३, अन्न ४ सुहुम ५ एव ६ जा ७ ताव ८। अड संपय तेआला, पय वण्णा दुसय तीसहिआ॥१॥ एष स्थापनार्हद्वन्दनाख्यस्तृतीयोऽधिकारः । द्वितीयो दण्डकः । कायोत्सर्गश्चाष्टो
॥१५४॥ च्छ्वासमात्रः, न त्वत्र ध्येयनियमोऽस्ति । कायोत्सर्गान्ते च ययेक एव ततो 'नमो अरिहंताण मितिनमस्कारेण पारयित्वा यत्र चैत्यवन्दनां कुर्वन्नस्ति तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तस्य स्तुतिं पठति,
Jain Education
For Private Personal use only