________________
626
LOCCUSACROCOCOCCALOCALCORRESS
च यतेः पूजनसत्कारौ अनुचितौ, द्रव्यस्तवत्वात्, श्रावकस्य तु साक्षात्पूजासत्कारकर्तुः कायोत्सर्गद्वारेण है तत्प्रार्थना निष्फला, उच्यते, साधोव्यस्तवप्रतिषेधः खयंकरणमधिकृत्य, न पुनः कारणानुमती, यतः "अकसिणपवत्तगाण"मित्यादि, तथा “यस्तृणमयीमपि कुटी"मित्यादि, तथा "जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानी" त्युपदेशदानतः कारणसद्भावो, भाभगवतां च पूजासत्कारदर्शनात् प्रमोदेनानुमतिरपि, यदाह "सुच्चइ अ वइररिसिणा, कारवणंपि य अणुट्टि
यमिमस्स । वायगगंथेसु तहा, एयगया देसणा चेव ॥ १ ॥” श्रावकस्तु सम्पादयन्नप्येतौ भावातिशयादधिकसम्पादनार्थ पूजासत्कारी प्रार्थयमानो न निष्फलारम्भः । तथा 'सम्माणवत्तियाए' सन्मानप्रत्ययं सन्माननिमित्तं, सन्मानः-स्तुत्यादिभिर्गुणोन्नतिकरणं, मानसः प्रीतिविशेष इत्यन्ये । अथ वन्दनादयः किंनिमित्तमित्याह-'बोहिलाभवत्तियाए' बोधिलाभोर्हत्प्रणीतधर्मावाप्तिस्तत्प्रत्ययं तन्निमित्तं बोधिलाभोऽपि किंनिमित्तमित्याह-निरुवसग्गवत्तियाए' जन्माशुपसर्गाभावेन निरुपसर्गों मोक्षस्तत्प्रत्ययं तन्निमित्तं । ननु साधुश्रावकयोबोंधिलाभोऽस्त्येव, तत् किं सतस्तस्य प्रार्थनया ? बोधिलाभमूलो मोक्षोऽप्यनभिलषणीय एव, उच्यते, क्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसम्भवात्, जन्मान्तरे च तस्यार्थ्यमानत्वात्, निरुपस|र्गोऽपि तद्वारेण प्रार्थ्यत एवेति युक्तस्तयोरुपन्यासः । अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्याह-"सद्धाए मेहाए घिईए धारणाए अणुप्पेहाए वड्डमाणीए ठामि काउ
Jain Education
For Private
Personal Use Only