SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ पह धर्म- नाणीहिं ॥९॥" अद्धा कालस्तद्विषयं प्रत्याख्यानं, तच दशविधं, यदाहु:-"नवकारपोरसीए, पुरिमड्डेगा दिसणेगठाणे अ । आयंबिलअभत्तट्टे, चरमे अ अभिग्गहे विगई ॥१०॥" नन्वेकाशनादिप्रत्याख्यानं कथमद्धा-15 ॥१८३॥ प्रत्याख्यानं? न हि तत्र कालनियमोऽस्ति, सत्यं, अद्धाप्रत्याख्यानपूर्वाण्येकाशनादीनि प्रायेण क्रियन्त इत्यद्धाप्रत्याख्यानत्वेनोच्यन्ते, यतः पश्चाशकवृत्तौ “एकाशनाऽऽचाम्लादिप्रत्याख्यानं च यद्यपि परिमाणकृतं, तथा|ऽप्यद्वाप्रत्याख्यानपूर्वकत्वेनाद्धाप्रत्याख्यानमध्य एव गण्यते” इति । सर्वोत्तरगुणप्रत्याख्याने च सङ्केतप्रत्याख्यानमद्धाप्रत्याख्यानं चेति द्विविधं प्रतिदिनोपयोगि ज्ञेयं । द्वारं १। भङ्गकास्तु सप्तचत्वारिंशं शतं भवन्ति, तेच पूर्व व्रताधिकारे उक्ताः, तज्ञानपूर्व च प्रत्याख्यानं शुद्ध, यतः 'सीआलं भंगसयं, पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पञ्चकखाणे, कुसलो सेसा अकुसला उ ॥१॥” इति । यदा इत्थं 'पञ्चक्खायापञ्चकखाविंतयाण चउभंगा । जाणगजाणपएहिं, निप्फण्णा हुति णायव्वा ॥१॥ इह किल स्वयं कृतप्रत्याख्यानः काले विनयपूर्वकं सम्यगुपयुक्तो गुरुवचनमनूचरन् स्वयं जानन ज्ञस्यैव गुरोः पार्श्वे प्रत्याख्यानं करोति, तत्र ज्ञत्वे चतुर्भङ्गी-दयोजत्वे प्रथमो भङ्गः शुद्धः १, गुरोर्शत्वे शिष्यस्याज्ञवे द्वितीयः, तत्र तत्कालं शिष्यं संक्षेपतः प्रबोध्य यदा गुरु प्रत्याख्यानं कारयति तदाऽयमपि शुद्धः, अन्यथा त्वशुद्धः २, ज्ञोऽज्ञस्य पार्चे, गुर्वाद्यभावे बहुमानतो गुरुपितृव्यादिसकाशे करोति, अयमपि शुद्धः ३, द्वयोरज्ञत्वे त्वशुद्ध एव ४ । अत्र च गुरोः दाखस्य वा ज्ञत्वं प्रत्याख्यानतदुच्चारस्थानभङ्गाकारशुद्धिसूत्रार्थफलकल्प्याकल्प्यविभागादिज्ञाने सत्येव भवति, HASARA IAIAIS ॥१८३॥ Jain Education Intel For Private & Personel Use Only wwwrainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy