________________
कवृत्तियोगशास्त्रवृत्त्योः उभयोरपि । सर्वोत्तरगुणप्रत्याख्यानं यथायोग्यमनागतादि दशधा, यथा-'अणागयमइक्वंतं, कोडिसहिअंनिअंटिअंचेव । सागारमणागारं, परिमाणकडं निरवसेसं ॥१॥ संकेअं चेव अद्धाए, पञ्चक्खाणं तु दसविहं होइ । सयमेवणुपालणया, दाणुवएसे जह समाही ॥२॥ तत्र पर्युषणादौ ग्लानवैयावृत्त्यादिकारणसद्भावे तदर्वागपि यदुष्टमादि क्रियते तदनागतं १, एवमतिक्रान्ते पर्वणि यक्रियते तदतिक्रान्तं २, एकस्य निष्ठाकालेऽन्यस्य च ग्रहणकाले प्रत्याख्यानस्याद्यन्तकोटिद्वयमीलनात्कोटिसहितं, षष्ठाष्टमाचामाम्लनिर्विकृतिकैकासनादिषु सर्वेषु सदृशेषु चतुर्थादिषु च विसदृशे]ष्वपि भाव्यं ३, अमुष्मिन् मासे दिवसे वा यदष्टमादि विधेयं हृष्टेन ग्लानेन वा तन्नियत्रितं, एतच्चतुर्दशपूर्विषु जिनकल्पेन सह व्यवच्छिन्नं ४, सहाकारैर्महत्तराकाराचैर्यत् वर्तते तत्साकारं ५, निर्गतं महत्तराद्याकारान्निराकारं, निराकारेऽप्यनाभोगसहसाकाररूपाकारद्वयस्यावश्यम्भावान्महत्तराद्याकारवर्जनाश्रयणं ६, दत्तिकवलादीयत्तया परिमाणकृतं ७, सर्वाशनपानत्यागान्निरवशेष ८, अङ्गुष्ठमुष्टिग्रन्थ्यादिचिहोपलक्षितं सङ्केतं, तच्च श्रावकः पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् भोजनप्राप्तःप्राक् प्रत्याख्यानरहितो मा भूवमित्यङ्गुष्ठादिकं सङ्केतं करोति, यावदङ्गुष्ठं मुष्टिं ग्रन्थि (वा) न मुञ्चामि, गृहं वा न प्रविशामि,खेदबिन्दयो यावन्न शुष्यन्ति, एतावन्तो वा उच्छ्वासा यावन्न भवन्ति, जलादिमञ्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दीपो वा यावन्न निर्वाति, तावन्न भुझे इति, यदाहु:-"अंगुट्ठमुढिगंठीघरसेऊसासथिबुगजोइक्खे । एअं सकेअ भणिअं, धीरोहँ अनंत
*SHAHARASANSAR
en Education
For Private
Personal Use Only
ainelibrary.org