SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ कवृत्तियोगशास्त्रवृत्त्योः उभयोरपि । सर्वोत्तरगुणप्रत्याख्यानं यथायोग्यमनागतादि दशधा, यथा-'अणागयमइक्वंतं, कोडिसहिअंनिअंटिअंचेव । सागारमणागारं, परिमाणकडं निरवसेसं ॥१॥ संकेअं चेव अद्धाए, पञ्चक्खाणं तु दसविहं होइ । सयमेवणुपालणया, दाणुवएसे जह समाही ॥२॥ तत्र पर्युषणादौ ग्लानवैयावृत्त्यादिकारणसद्भावे तदर्वागपि यदुष्टमादि क्रियते तदनागतं १, एवमतिक्रान्ते पर्वणि यक्रियते तदतिक्रान्तं २, एकस्य निष्ठाकालेऽन्यस्य च ग्रहणकाले प्रत्याख्यानस्याद्यन्तकोटिद्वयमीलनात्कोटिसहितं, षष्ठाष्टमाचामाम्लनिर्विकृतिकैकासनादिषु सर्वेषु सदृशेषु चतुर्थादिषु च विसदृशे]ष्वपि भाव्यं ३, अमुष्मिन् मासे दिवसे वा यदष्टमादि विधेयं हृष्टेन ग्लानेन वा तन्नियत्रितं, एतच्चतुर्दशपूर्विषु जिनकल्पेन सह व्यवच्छिन्नं ४, सहाकारैर्महत्तराकाराचैर्यत् वर्तते तत्साकारं ५, निर्गतं महत्तराद्याकारान्निराकारं, निराकारेऽप्यनाभोगसहसाकाररूपाकारद्वयस्यावश्यम्भावान्महत्तराद्याकारवर्जनाश्रयणं ६, दत्तिकवलादीयत्तया परिमाणकृतं ७, सर्वाशनपानत्यागान्निरवशेष ८, अङ्गुष्ठमुष्टिग्रन्थ्यादिचिहोपलक्षितं सङ्केतं, तच्च श्रावकः पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् भोजनप्राप्तःप्राक् प्रत्याख्यानरहितो मा भूवमित्यङ्गुष्ठादिकं सङ्केतं करोति, यावदङ्गुष्ठं मुष्टिं ग्रन्थि (वा) न मुञ्चामि, गृहं वा न प्रविशामि,खेदबिन्दयो यावन्न शुष्यन्ति, एतावन्तो वा उच्छ्वासा यावन्न भवन्ति, जलादिमञ्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दीपो वा यावन्न निर्वाति, तावन्न भुझे इति, यदाहु:-"अंगुट्ठमुढिगंठीघरसेऊसासथिबुगजोइक्खे । एअं सकेअ भणिअं, धीरोहँ अनंत *SHAHARASANSAR en Education For Private Personal Use Only ainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy