________________
धर्म
संग्रह
गिहिणोवि हु, सगवेला पंचवेल इअरस्स । पूआसु तिसंझासु अ, होइ तिवेला जहन्नेणं ॥२॥” तत्र दे आवश्यकयोः २ दे खापावबोधयोः ४त्रिकालपूजानन्तरं तिस्रश्चेति सप्त ७, एकावश्यककरणे तु षट्, स्वापादिसमये तदकरणे पश्चादयोऽपि, बहुदेवगृहादौ तु समधिका अपि, यदा पूजा न स्यात्तदापि त्रिसन्ध्यं देवा वन्द्याः श्राद्धेन, यदागमः-"भो भो देवाणुपिआ? अजप्पभिइए जावजीवाए तिकालिअं अव्वक्खित्ताचलेगग्गचित्तेणं चेइए वंदिअव्वे, इणमेव भो मणुअत्ताओ असुइअसासयखणभंगुराओ सारं ति, तत्थ पुवण्हेसु ताव उदगपाणं न कायव्वं जाव चेहए साहू अन वंदिए, तह मज्झण्हे ताव असणकिरिअंन कायव्वं जाव चेइए न वंदिए, तहा अवरण्हे चेव तहा कायव्वं जाव अवंदिएहिं चेइएहिं नो सिज्जायलमइक्कमिज"त्ति। तथा "सुपभाए समणोवासगस्स पाणंपि कप्पइ न पाउं । नो जाव चेहआई, साहवि अवंदिआ विहिणा ॥ १ ॥ मज्झण्हे पुणरवि वंदिऊण निअमेण कप्पई भोत्तुं । पुण बंदिऊण ताई, पओससमयंमि तो सुअइ ॥२॥"त्ति । उत्कृष्टतश्चैत्यवन्दनविधिश्च सविस्तरमग्रे वक्ष्यते । गीतनृत्याद्यग्रपूजायामुक्तं भावपूजायामप्यवतरति, तच्च महाफलत्वान्मुख्यवृत्त्या खयं करोत्युदायननृपराज्ञी प्रभावती यथा, यन्निशीथचूर्णिः “पभावई कयबलिकम्मा कयकोउअमंगल्ला सुकिल्लवासपरिहिआ जाव अट्ठमिचउद्दसीसु अ भत्तिरागेण य सयमेव राओ नहोवयारं करेइ, रायावि तयाणुवित्तीए मुरयं वाएति” पूजाकरणावसरे चाहच्छद्मस्थकेवलिस्थसिद्धस्थावस्थात्रयं भावयेत्, यद्भाष्यम् “ण्हवणचगेहिं छउमत्थ १ वत्थपडिहारगेहिँ केवलिअं२ । पलि
KISSESSORAMESSIG
॥१३३॥
Jain Education in
For Private & Personel Use Only
djainelibrary.org