________________
ज्ञेयं, मङ्गलचैत्यमिति योगशास्त्रवृत्तायुक्तं, तच प्रागुक्तत्रिविधजिनप्रतिमापेक्षया भाव्यमित्यलं प्रसङ्गेन ॥३०॥ पूजनं च विधिनैव विधीयमानं फलवद्भवति, यतः पूजापश्चाशके "विहिणा उ कीरमाणा, सव्वाऽवि अ फलवई भवे चेट्ठा । इहलोइआऽवि किं पुण? जिणपूआ उभयलोगहिआ ॥१॥ इति तद्विधिमाहसम्यग् स्नात्वोचिते काले, संस्नाप्य च जिनान् क्रमात् । पुष्पाहारस्तुतिभिश्च.पूजयेदिति तद्विधिः॥६॥
'उचिते' जिनपूजाया योग्ये 'काले' अवसरे 'सम्यम्' विधिना 'स्नात्वा' स्वयं स्नानं कृत्वा 'च' पुनः | जिनान्' अर्हत्पतिमाः 'संलाप्य' सम्यग् लपयित्वा 'क्रमात् पुष्पादिक्रमेण नतु तमुल्लङ्य, पुष्पाणि-कुसुमानि, पुष्पग्रहणं च सुगन्धिद्रव्याणां विलेपनगन्धधूपवासादीनामङ्गन्यसनीयानां च वस्त्राभरणादीनामुपलक्षणम्, आहारश्च-पक्कान्नफलाक्षतदीपजलघृतपूर्णपात्रादिरूपः, स्तुतिः-शक्रस्तवादिसद्भूतगुणोत्कीर्तनरूपा, ततो इन्द्रस्ताभिः 'पूजयेदिति' तस्य चैत्यपूजनस्य विधिरिति क्रियाकारकसंबन्धः, तत्र जिनपूजाया उत्सर्गतः उचितः कालः सन्ध्यात्रयरूपः, अपवादतस्तु वृत्तिक्रियाऽविरोधेन आभिग्रहिकः, यत उक्तं पश्चाशके-"सो पुण इह विण्णेओ, संझाओ तिणि ताव ओहेणं । वित्तिकिरिआऽविरुद्धो, अहवा जो जस्स जावइओ॥१॥ अस्या अपरार्द्धव्याख्या-वृत्तिक्रियाः-राजसेवावणिज्यादीनि कर्माणि तासामविरुद्धः-अबाधको वृत्तिक्रियाविरुद्धः, अथवेति विकल्पार्थः, ततश्चापवादत इत्युक्तं भवति, यः पूर्वाहादिर्यस्य-राजसेवकवाणिजकादेः 'जावइओत्ति यत्परिमाणो यावान् स एव यावत्को-मुहूर्त्तादिपरिमाणः, स तस्य तावत्कः पूजाकालो भवति, न पुनः
-
Join Education
For Private & Personel Use Only
Y
w
.jainelibrary.org