SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ भणइ,करेइ अण्णं च न भणइ करेह। अन्नकयं नपसंसइ, न कुणइ सयमेव कारणं ।। करसन्नभमुहखेवाइएहिं नय कारवेइ अन्नेणं।अन्नकयं न पसंसइ,अण्णेण कयं च सुट्ट कयं ।२॥" [ननु त्रिविधं त्रिविधेन प्रत्याख्यातमिध्यात्वस्य मिथ्यादृष्टिसंसर्गे कथं नानुमतिरूपमिथ्यात्वप्रसङ्ग इतिचेन्न, तस्याप्यतिचाररूपस्य वर्जनीयत्वस्यैवोक्तत्वात् । खकुटम्बादिसम्बन्धिनो मिथ्यादृशो वर्जनाशक्तौ संवासानुमतिः स्यादिति चेन्न, आरम्भिणा संवासे आरम्भक्रियाया बलात्प्रसवात् संवासानुमतिसंभवेऽपि मिथ्यात्वस्य भावरूपत्वेन तदसम्भवात् । अन्यथा सय्यतस्यापि मिथ्यादृष्टिनिभाया अपि संभवेन तत्संवासानुमतेारत्वादिति दिक ] यद्यपि तत्त्ववृत्त्या अदेवादेर्देवत्वादिबुद्ध्याऽऽराधने एव मिथ्यात्वं, तथाप्यैहिकाद्यर्थमपि यक्षाद्याराधनमुत्सर्गतस्त्याज्यमेव, परम्परया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गेन प्रेत्य दुर्लभबोधित्वापत्तेर्यतः-"अन्नेसिं सत्ताणं, मिच्छत्तं जो जणेइ मूढप्पा। सो तेण निमित्तेणं, न लहइ बोहिं जिणाभिहिअं॥१॥” रावणकृष्णाद्यालम्बनमपि नोचितमेव कालभेदात्,यतस्तत्समयेऽहद्धर्मस्येतरधर्मेभ्योऽतिशायित्वेन न मिथ्यात्ववृद्धिस्तादृशी,सम्प्रति च खभावतोऽपि मिथ्यात्वप्रवृत्तिनिवारैवेति । अथ मिथ्यात्वं पञ्चविधं, यदाह-"आभिग्गहिअमणभिग्गहं च तह अभिनिवेसिअंचेव । संसइअमणाभोगं, मिच्छत्तं पंचहा एअं॥१॥” तत्राभिग्रहिकं पाखण्डिनां खशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां, जैनानां च धर्माधर्मवादेन परीक्षापूर्व तत्त्वमाकलय्य वाभ्युपगतार्थ श्रद्धमानानां परपक्षप्रतिक्षेपणदक्षत्वेऽपि नाभिग्रहिकत्वं, स्वशास्त्रानियन्त्रितत्वाद्विवेकालोकस्य । यस्तु नाम्ना JainEducational For Private Personel Use Only Koljainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy