SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ SHE मभिप्रायः- कालं न्यूनमधिकं वा ज्ञाखा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयं ददातीत्येवं विकल्पतो दानार्थमभ्युत्थानमतीचार इति चतुर्थः ४ । तथाऽन्यस्य-परस्य संबन्धीदं गुडखण्डादीत्यपदेशो-व्याजोऽन्यापदेशः, यदनेकार्थसंग्रहे "अपदेशस्तु करणे । व्याजे लक्ष्येऽपी"ति, अयं भाव:-परकीयमेतत्तेन साधुभ्यो न दीयते इति साधुसमक्षं भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेत् तदा कथमस्मभ्यं न दद्यात् ? इति साधुसंप्रत्ययार्थम्, अथवाऽस्माद्दानात् मम मात्रादेः पुण्यमस्त्विति भणनमिति पञ्चमः५ । इत्थमतिचारभावना उपासकदशाङ्गवृत्त्यनुसारेणोक्ता, तत्र ह्याभोगेनापि विधीयमाना एते अतीचारत्वेनैव समर्थिताः, तथा चैतत्पाठः "एते अतिचारा एव, न भङ्गा, दानार्थमभ्युत्थानादानपरिणतेश्च दूषितत्वात्" भङ्गस्वरूपस्य चेहैवमभिधानात् यथा “दाणंतरायदोसा, न देइ दिजंतयं च वारेइ। दिपणे वा परितप्पइ, इइ किविणत्ता भवे भङ्गो ॥१॥” त्ति । धर्मबिन्दुयोगशास्त्रवृत्त्यादौ तु 'यदाऽनाभोगादिनाऽतिक्रमादिना वा एतानाचरति तदा|ऽतिचाराः, अन्यथा तु भङ्गा एवेति भावितं, निश्चयस्तु केवलिगम्यः। है। एवं सम्यक्त्वाणुव्रतगुणव्रतशिक्षापदानि तदतिचाराश्चाभिहिताः। तद्भिधाने च तदधिकारवाच्या उपाया दयो यथास्थानमर्थतो दर्शिता इति स्वयमभ्यूह्याः। नामतश्च तेषां सङ्कलना यथा पश्चाशके “सुत्तादुपायरक्खणगहणपयत्तविसया मुणेयब्बा। कुंभारचक्कभामगदंडाहरणेण धीरेहिं ॥१॥ व्याख्या-सूत्रादू-आगमानुपायादयो मुणेयब्वा इत्यनेन संबन्धः, तत्रोपायः-सम्यक्त्वाणुव्रतादिप्रतिपत्तावभ्युत्थानादिलक्षणो हेतुः, आह च "अन्भु R S REKHARASHTRA Jain Education For Private Personal Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy