________________
धर्म
नोऽशुभाः परिणामविशेषाः, निर्गता अतिचारा येभ्यस्तेषां अतिचाररहितानामित्यर्थः 'शुद्धभावतः' शुद्धा-अ-II संग्रह.
तिक्लिष्टमिथ्यात्वादिकर्मोदयकलङ्कपङ्करहितत्वेन निर्मलो भाव:-क्षायोपशमिकलक्षणः आत्मपरिणामस्त द्धे-IN ॥९६॥
तुभूतेन 'पालनं धारणं विशेषतो गृहिधर्मों भवतीति पूर्वेणान्वयः। निरतिचाराणां एपां पालनमित्युक्तदिमित्यतिचारज्ञानस्यावश्यकत्वात्तानेवाह-'पञ्च पञ्चेति' अतिचारा उक्तवरूपाः पञ्च पश्च भवन्ति, वीप्सायां
दिवं, कुत्र ? 'सम्यक्त्वे' पूर्वोक्तखरूपे 'च' पुनः 'प्रतिव्रते' वीप्सायामव्ययीभावस्ततो व्रतेवत इत्यर्थः। ननु
सर्वविरतावेवातिचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् यदाह-सब्वेवि अ अहआरा, संजलxणाणं तु उद्यओ हुँति । मूलछिज्ज पुण होइ, बारसण्हं कसायाणं ॥१॥ संज्वलनोदयश्च सर्वविरताना
मेव, सम्यग्दृष्टिदेशविरतानां तु अप्रत्याख्यानप्रत्याख्यानावरणोदय इति न सम्यक्त्वे देशविरती चातिचारहासंभवः, युज्यते चैतद्, अल्पीयस्त्वाद्देशविरते, कुन्थुशरीरे व्रणाद्यसंभवात् , तथाहि-प्रथमाणुव्रते स्थूलं संद्रकल्पं निरपराधं विविधंत्रिविधेनेत्यादिविकल्पैर्विशेषितत्वेनातिसूक्ष्मतां गते देशाभावात्कथं देशविराध
नारूपा अतिचाराः स्युः?, अतः सर्वनाश एव तस्योपयुज्यते, महाव्रतेषु तु ते संभवन्ति, महत्त्वादेव, हस्तिशरीरे व्रणपट्टबन्धादिवदिति । उच्यते । सम्यक्त्वे देशविरतौ चातिचारा न संभवन्तीत्यसंगतं, उपासकद-का शादिषु प्रतिव्रतमतिचारपश्चकाभिधानात्, 'सब्वेवि अ अइआरा' इति च सर्वविरतिमेवाश्रित्य, नतु सम्यक्वदेशविरती, यतः “सव्वेवि अ अइआरे"त्यादि गाथाया एवं व्याख्या, तथाह-"संज्वलनानामुये सर्वविर
AR-NCR3152515-------
HOMEIncenamaAN
Jain Education Inter
For Private
Personel Use Only