SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ धर्म नोऽशुभाः परिणामविशेषाः, निर्गता अतिचारा येभ्यस्तेषां अतिचाररहितानामित्यर्थः 'शुद्धभावतः' शुद्धा-अ-II संग्रह. तिक्लिष्टमिथ्यात्वादिकर्मोदयकलङ्कपङ्करहितत्वेन निर्मलो भाव:-क्षायोपशमिकलक्षणः आत्मपरिणामस्त द्धे-IN ॥९६॥ तुभूतेन 'पालनं धारणं विशेषतो गृहिधर्मों भवतीति पूर्वेणान्वयः। निरतिचाराणां एपां पालनमित्युक्तदिमित्यतिचारज्ञानस्यावश्यकत्वात्तानेवाह-'पञ्च पञ्चेति' अतिचारा उक्तवरूपाः पञ्च पश्च भवन्ति, वीप्सायां दिवं, कुत्र ? 'सम्यक्त्वे' पूर्वोक्तखरूपे 'च' पुनः 'प्रतिव्रते' वीप्सायामव्ययीभावस्ततो व्रतेवत इत्यर्थः। ननु सर्वविरतावेवातिचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् यदाह-सब्वेवि अ अहआरा, संजलxणाणं तु उद्यओ हुँति । मूलछिज्ज पुण होइ, बारसण्हं कसायाणं ॥१॥ संज्वलनोदयश्च सर्वविरताना मेव, सम्यग्दृष्टिदेशविरतानां तु अप्रत्याख्यानप्रत्याख्यानावरणोदय इति न सम्यक्त्वे देशविरती चातिचारहासंभवः, युज्यते चैतद्, अल्पीयस्त्वाद्देशविरते, कुन्थुशरीरे व्रणाद्यसंभवात् , तथाहि-प्रथमाणुव्रते स्थूलं संद्रकल्पं निरपराधं विविधंत्रिविधेनेत्यादिविकल्पैर्विशेषितत्वेनातिसूक्ष्मतां गते देशाभावात्कथं देशविराध नारूपा अतिचाराः स्युः?, अतः सर्वनाश एव तस्योपयुज्यते, महाव्रतेषु तु ते संभवन्ति, महत्त्वादेव, हस्तिशरीरे व्रणपट्टबन्धादिवदिति । उच्यते । सम्यक्त्वे देशविरतौ चातिचारा न संभवन्तीत्यसंगतं, उपासकद-का शादिषु प्रतिव्रतमतिचारपश्चकाभिधानात्, 'सब्वेवि अ अइआरा' इति च सर्वविरतिमेवाश्रित्य, नतु सम्यक्वदेशविरती, यतः “सव्वेवि अ अइआरे"त्यादि गाथाया एवं व्याख्या, तथाह-"संज्वलनानामुये सर्वविर AR-NCR3152515------- HOMEIncenamaAN Jain Education Inter For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy