________________
धर्म
संग्रह.
॥२४५॥
ACOCCALCULASACROS:
रणं च कार्ये ७ । श्रुतज्ञानस्य पुस्तकादेः कर्पूरादिना पूजामानं सर्वदाऽपि सुकर, तदशक्तेनापि प्रतिवर्षमेकशः कार्या ८ । तथा नमस्कारावश्यकसूत्रोपदेशमालादिज्ञानदर्शनविविधतपासम्बन्धिषूद्यापनेषु जघन्यतोऽप्येकैकं तत्प्रतिवर्ष विधिवत्कार्य, नमस्कारस्योपधानोबहनादिविधिपूर्वकमालारोपणेन आवश्यकादिसूत्राणाम् , एवं गाथासङ्ख्यचतुश्चत्वारिंशदधिकपञ्चशत्यादिमोदकनालिकेरादिढौकनादिना उपदेशमालादीनां सौवर्णादिगर्भदर्शनमोदकलम्भनादिना दर्शनादीनां शुक्लपञ्चम्यादिविविधतपसामपि तत्तदुपवासादिसङ्ख्यनाणकवर्तुलिकानालिकेरमोदकादिनानाविधवस्तुढौकनादिनोद्यापनानि कार्याणि ९। तीर्थप्रभावनानिमित्तं प्रतिवर्षमेकैकशोऽपि गुरुप्रवेशोत्सवसङ्घपरिधापनिका प्रभावनादि च कार्य । तत्र गुरुप्रवेशोत्सवः सर्वाङ्गीणप्रौढाडम्बरचतुर्विधश्रीसङ्घसम्मुखगमनश्रीगुर्वादिसङ्घसत्कारादिना यथाशक्ति कार्यः, यतः–'अभिगमणवंदणनमंसणेण' इत्यादि । न च साधूनां प्रवेशोत्सवोऽनुचित इति वाच्यं, आगमे उपेत्य तत्करणस्य प्रतिपादनात्, तथाहि साधोः प्रतिमाधिकारे व्यवहारभाष्यं-"तीरिअ उभामगनिउगरिसणं सन्निसाहुमप्पाहे। दंडिअभोइ8 असई, सावगसंघो व सकारं॥१॥" अस्या भावार्थोऽयं-प्रतिमासमापकः साधुःप्रत्यासन्नग्रामे बहुसाधुगमनागमनस्थाने आत्मानं दर्शयति, दर्शयंश्चात्मानं प्रतिमां समाप्यागतोऽहमिति कथयति, ततो गुरवो राजादीन् कथय-1 ति-यदमुको महातपस्वी समाप्सतपा इति महता सत्कारेण गच्छे प्रवेशनीय इति राजा, तदभावे ग्रामाधिकारी तभावे समृद्धश्रावकस्तभावे च चतुर्विधः सङ्घः सत्कुरुते, जीतमेतदिति । तथा सङ्घस्यापि नालिकेरप्रदानादि
॥
४५॥
Jain Education in
For Private Personel Use Only
jainelibrary.org