________________
संग्रह.
पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलबत्, यदि परं पोषधसामायिकलक्षणं व्रतवयं प्रतिपन्नं मयेत्यभि-16 प्रायात्फलवदिति” एतेषां चाहारादिपदानां चतुर्णा देशसर्वविशेषितानामेकड्यादिसंयोगजा अशीतिभङ्गा भवन्ति, तथाहि-एककसंयोगाः प्रागुक्ता एवाष्टौ । द्विकसंयोगाः षट्, एकैकस्मिंश्च विकयोगे देदे १ देस २ सदे ३ सस ४ एवं चत्वारश्चत्वारो भङ्गा भवन्ति, सर्वे चतुर्विंशतिः । त्रिकयोमाश्चत्वारो भवन्ति, एकैकस्मिंश्च त्रिकयोगे देशसर्वापेक्षया देदेदे १ देदेस २ देसदे ३ देसस ४ सदेदे ५ सदेस ६ ससदे ७ ससस ८ एवमष्टावष्टौ भवन्ति, सर्वे द्वात्रिंशत् । चतुष्कयोग एकः, तत्र देशसर्वापेक्षया षोडशभङ्गा देदेदेदे १ देदेदेस २ देदेसदे ३ देदेसस ४ देसदेदे ५ देसदेस ६ देससदे ७ देससस ८ सदेदेदे ९ सदेदेस १० सदेसदे ११ सदेसस १२ ससदेदे १३ ससदेस १४ सससदे १५ सससस १६ एवं सर्वेषां मीलनेऽशीतिर्भङ्गाः स्युः।। स्थापनायत्रकाणि चेमानि
पोषधस्याशीतिभङ्गायत्रकाणि एतेषां मध्ये पूर्वाचार्यपरम्परया समाचारीविशेषेणाहारपोषध एव एकसंयोमा देशतः ४ । एककभङ्गाः सर्वतः ४ देशसर्वभेदाविधापि सम्प्रति
आ० पो० दे० १ आ० पो० स० ५ क्रियते, निस्वद्याहारस्य सामा
स. पो० दे० २ स० पो० स० ६ |यिकेन सहाविरोधदर्शमात्,
० पो० दे० ३ बं० पो० स० ७
CRACOCA5%
Jan Education
For Private
Personal Use Only