SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ - -- - - -- - सर्वसामायिकव्रतवता साधुना अ० पो० दे० ४ अ० पो० स० ८ उपधानतपोवाहिश्रावकेणाप्याहारग्रहणात्, शेषास्त्रयः पोषधाः सर्वत एबोचार्यन्ते, देशतस्तैः प्रायः सामायिकस्य विरोधात्, यतः सामायिके आहारशरीरयोगे ४ आहारब्रह्मयोगे ४ आहाराव्यापारयोगे ४ शरीरब्रह्मयोगे ४ आ०पो०देस०पो दे०१ आ०पोल्दे००पो दे०५ आ०पोदे०अ०पोल्दे०९ स०पो दे०बं०पो०दे०१३, आ०पो दे०स०पोस०२ आ०पो०दे००पो०स०६ आ०पोल्दे०अ०पो०स०१० स०पोल्दे०बं०पो०स०१४) आ०पोस०स०पो दे०३. आपोस००पोदे०७ आपोस०अ०पो०दे०११ स०पी०स०पं०पो दे०१५ आ०पोस०स०पोस०४ आ०पोस००पोस०८ आपोस०अ०पो०स०१२ स०पो०स०बं०पो०स०१६ शरीराब्यापारयोगे ४ ब्रह्माव्यापारयोगे ४ आहारादिचतुर्णा त्रिकस०पो दे०अ०पोदे०१७ बं०पो दे०अ०पो दे०२१ योगे भङ्गाः ४ । तत्रैकेकस०पो दे०अ०पो०स०१८ बं०पोदे०अ०पोस०२२ स्मिन् दे० दे० दे० इत्यास०पो०स०अ०पोल्दे०१९ बं०पो०स०अ०पोल्दे०२३ द्यष्टयोजने ३२ स० पो स०अ०पोस०२० वं०पोस०अ०पोस०२४ - - - Jain Education in For Private & Personal Use Only Friainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy