________________
धर्म
संग्रह.
॥८९॥
आहारशरीरब्रह्मयौगिकस्य
आहारशरीरअव्यापारयौगिकस्य देदे दे० इत्यादियोगेऽष्टौ
दे दे दे० इत्यादियोगेऽष्टौ यथा आपो दे०स०पोल्दे००पो दे०१
आ०पोल्दे०स०पो दे०अ०पोल्दे०९ आ०पो दे०स०पो०००पो०स०२
आ०पो दे०स०पो दे०अ०पो०स०१० आ०पोदे०स०पी०स०बंपो दे०३
आ०पो देस०पोस०अ०पो दे०११ आ०पोदे०स०पो०स०बं०पो०स०४
आ०पो दे०स०पो०स०अ०पोस०१२ आपो०स०स०पो दे००पो दे०५
आ०पो०स०स०पो दे०अ०पोल्दे०१३ आ०पो०स०स०पो देबं०पो०स०६
आपोस०स०पो दे०अ०पो०स०१४ आपो०स०स०पो०स०बं०पो दे०७
आ०पो०स०स०पोस०अ०पो दे०१५ आ०पोस०स०पी०स०बं०पो०स०८
आपोस०स०पो०स०अ०पो०स०१६ 'सावजं जोगं पचक्खामी'त्युच्चार्यते, शरीरसत्कारादित्रये तु प्रायः सावद्यो योगः स्यादेव, निरवद्यदेहसत्कारव्यापारावपि विभूषादिलोभनिमित्तत्वेन सामायिक निषिद्धावेव, आहारस्य त्वन्यथा शक्त्यभावे धर्मानुष्ठाननिर्वाहार्थ साधुवदुपासकस्याप्यनुमतत्वात्, उक्तं चावश्यकचूर्णी
C
॥८९॥
Jain Education
!
For Private Personel Use Only