SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ भवसहीसुं। संसारमंडलीयोगशोकापूर्णायुःखदाग जाए नूर्ण दयाए फल जवणं । दीहं। ४माहुः-'जं आरुग्गमुद्गगमप्पडिहयं आणेसरत्तं फुडं, रूवं अप्पडिरूवमुजलतरा कित्ती धणं जुव्वणं । दीहं आउ अवंचणो परिअणो पुत्ता सुपुण्णासया, तं सव्वं सचराचरंमि वि जए नूणं दयाए फलं ॥१॥ एतदनङ्गीकारे च पङ्गुताकुणिताकुष्ठादिमहारोगवियोगशोकापूर्णायुःखदौर्गत्यादि फलं, यतः-पाणिवहे वदंता, भमन्ति भीमासु गब्भवसहीसुं। संसारमंडलगया, नरयतिरिक्खासु जोणीसुं ॥१॥ ॥२५॥ इत्युक्तमहिंसावतं है प्रथमम् , अथ द्वितीयमणुव्रतं दर्शयति द्वितीयं कन्यागोभूम्यलीकानि न्यासनिवः । कूटसाक्ष्यं चेति पञ्चासत्येभ्यो विरतिर्मतम् ॥२६॥ द्वन्द्वान्ते श्रूयमाणालीकशब्दस्य प्रत्येकं संयोजनात् कन्यालीकं, गवालीकं, भूम्यलीक चेति, तानि, तथा 'न्यासनिहवः' 'कूटसाक्ष्यं चेति 'पञ्च' पञ्चसङ्ख्याकानि असत्यानि अर्थात् क्लिष्टाशयसमुत्थत्वात् स्थूलासत्यानि तेभ्यो 'विरतिः' विरमणं 'द्वितीयम्' अधिकारादणुव्रतं 'मतं' जिनैरिति शेषः । तत्र कन्याविषयमलीक कन्याऽलीक-द्वेषादिभिरविषकन्यां विषकन्यां, विषकन्यामविषकन्यां वा, सुशीला वा दुःशीलां, दुःशीलां वा सुशीलामित्यादि वदतो भवति, इदं च सर्वस्य कुमारादिद्विपदविषयस्यालीकस्योपलक्षणं १, गवालीकंअल्पक्षीरां बहुक्षीरां बहुक्षीरां वाऽल्पक्षीरामित्यादि बद्तः, इद्मपि सर्वचतुष्पदविषयालीकस्योपलक्षणं २, भूम्यली-परसत्कामप्यात्मादिसत्कामात्मादिसत्कां वा परसत्कां ऊषरं वा क्षेत्रमनूषरम् अनूषरं वोषरमित्यादि वदन् (तः), इदं चाशेषापदद्रव्यविषयालीकस्योपलक्षणं, यदाह-कण्णागहणं दुपयाण, सूअगं चउप Jain Education Intel 2018 For Private & Personel Use Only ijainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy