________________
धर्म
॥ ५८ ॥
Jain Education In
बादराः, नतु सूक्ष्मनामकर्मोदयवर्त्तिनः सर्वलोकव्यापिनः तेषां वधाभावात्, स्वयमायुःक्षयेणैव मरणात्, अत्र च साधूनां द्विविधादपि वधन्निवृत्तत्वाद्विंशतिविशोपका जीवदया गृहस्थानां तु स्थूलप्राणिवधान्नि - वृत्तिर्न तु सूक्ष्मवधात् पृथ्वीजलादिषु सततमारम्भप्रवृत्तत्वाद् इति दशविशोषकरूपमर्द्ध गतं । स्थूलप्राणिवधोऽपि द्विधा, सङ्कल्पज आरम्भजश्च तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्परूपायो जायते तस्मागृही निवृत्तो, न त्वारम्भजात्, कृष्याद्यारम्भे द्वीन्द्रियादिव्यापादनसम्भवाद्, अन्यथा च शरीरकुटुम्ब - निर्वाहाद्यभावात् एवं पुनरर्द्ध गतं जाताः पञ्च विशोपकाः । सङ्कल्पजोऽपि द्विधा, सापराधविषयो निरपराधविषयश्च, तत्र निरपराधविषया निवृत्तिः, सापराधे तु गुरुलाघवचिन्तनं, यथा गुरुरपराधो लघुर्वेति, एवं पुनर गते साद्वौ द्वौ विशोषकौ जातौ । निरपराधोऽपि द्विधा, सापेक्षो निरपेक्षश्च तत्र निरपेक्षान्निवृत्तिर्नतु सापेक्षाद्, निरपराधेऽपि वाह्यमानमहिषवृषहयादौ पाठादिप्रमत्तपुत्रादौ च सापेक्षतया वधबन्धादिकरणात्, ततः पुनरर्द्ध गते सपादो विशोषक स्थित इति । इत्थं च देशतः प्राणिवधः श्रावकेन प्रत्याख्यातो भवति । प्राणिवधो हि त्रयश्चत्वारिंशदधिकशतद्वयविधः, यतः 'भूजलजलणानिलवणबितिचउपंचिदिएहिं नव जीवा । मणवयणकायगुणिया, हवंति ते सत्तावीसत्ति ॥ १ ॥ इक्कासीई ते करणकारणाणुमइताडिआ होइ । ते चिअ तिकालगुणिआ, दुन्नि सया हुंति तेआला ॥ २ ॥ इति । तेषां मध्ये त्रैकालिकमनोवाक्कायकरणकवित्रिचतुष्पञ्चेन्द्रियविषयकहिंसाकरणकारणस्यैव प्रायः प्रत्याख्यानसंभवात्, एतद्वतफलं चैव
For Private & Personal Use Only
संग्रह.
।। ५८ ।।
jainelibrary.org