________________
'विरति निवृत्तिः सा'आदिम प्रथमं 'अणुव्रत''स्याद्भवेत्, 'निराग' इति पदेन निरपराधजन्तुविषयां हिंसा प्रत्याख्याति, सापराधस्य तु न नियम इति व्यज्यते, द्वीन्द्रियादिग्रहणेन त्वेकेन्द्रियविषयां हिंसां नियमितुं न क्षम इत्याचष्टे, 'संकल्पादि'त्यनेन चानुबन्धहिंसा वा आरम्भजा तु हिंसाऽशक्यप्रत्याख्यानेति तत्र यतनां कुर्यादिति ज्ञेयं । यतः सूत्रम् 'थूलगपाणाइवायं समणोवासओ पञ्चक्खाइ, से पाणाइवाए दुविहे पण्णत्ते, तंजहा-संकप्पओ आरम्भओ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, णो आरम्भओ'त्ति । अत्र च यद्यपि आरम्भजहिंसाऽप्रत्याख्याता, तथापि श्रावकेण त्रसादिरहितं सङ्खारकसत्यापनादिविधिना निश्छिद्रदृढवस्त्रगालितं जलमिन्धनानि च शुष्कान्यजीर्णान्यशुषिराण्यकीटजग्धानि धान्यपक्कान्नसुखाशिकाशाकखादिमपत्रपुष्पफलादीन्यप्यसंसक्तान्यगर्भितानि सर्वाण्यपि च जलादीनि परिमितानि सम्यक् शोधितान्येव च व्यापार्याणि, अन्यथा निर्दयत्वादिना शमसंवेगादिलक्षणसम्यक्त्वलक्षणपञ्चकान्तर्गताया अनुकम्पाया व्यभिचारापत्तेः, तदुच्यते 'परिसुद्धजलग्गहणं, दारुअधन्नाइआण य तहेव । गहिआण य परिभोगो, विहीइ तसरक्खणहाए ।शत्ति विवेकः कार्यः। एवं चात्र विशेषणत्रयेण श्रावकस्य | सपादविशोपकप्रमितजीवद्यात्मकं प्रायः प्रथममणुव्रतमिति सूचितं, यत उक्तं 'जीवा थूला सुहुमा, संकप्पारम्भओ भवे दुविहा । सवराह निरवराहा, साविक्खा चेव निरविक्खा ॥१॥ अस्या व्याख्या-प्राणिवधो द्विविधः, स्थूलसूक्ष्मजीवविषयभेदात्, तत्र-स्थूला दीन्द्रियादयः, सूक्ष्माश्चात्रैकेन्द्रियाः पृथिव्यायः पश्चापि
LOCCASCENGACAUSACANCIENCE
Jain Education irake
For Private
Personel Use Only
Kom.jainelibrary.org