SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥२४७॥ MOCRACHOCOLOGROADCASSAGROGGC गमव्यवहारः केवलमनःपर्यायावधिज्ञानिचतुर्दशदशनवपूर्विषु १, श्रुतव्यवहारोऽष्टाघेकार्डावसानपूर्वधरैकादशाङ्गिनिशीथाद्यशेषश्रुतज्ञेषु २, आज्ञाव्यवहारो दूरस्थगीतार्थाचार्ययोगूढपदैरालोचनाप्रायश्चित्तयोः प्रदानं |३, धारणाव्यवहारो गुरुणा यदपराधे यद्यथा प्रायश्चित्तं दत्तं तत्तथैवान्यो दत्ते इत्यादिः ४, जीतं श्रुतोक्तादपि हीनमधिकं वा परम्परया आचीर्ण तेन व्यवहारो जीतव्यवहारः पञ्चमः ५, सम्प्रति मुख्यः। तथा अपनीडयति -लजयाऽतिचारान् गोपायन्तमुपदेशविशेषैरपत्रीडयति विगतलजं करोत्यपत्रीडका, अयं ह्यालोचकस्यात्यन्तमुपकारको भवतीति । तथा 'पकुव्वी त्ति आलोचितातिचाराणां प्रायश्चित्तप्रदानेन शुद्धिं प्रकर्षेण कारयतीत्येवंशीलः, इत्येतदर्थस्य कुर्वेत्यागमप्रसिद्धस्य धातोर्दर्शनात् (ग्रं० ९०००) यस्य विकुर्वणेतिप्रयोगः । आचारवत्त्वादिगुणयुक्तोऽपि कश्चिच्छुद्धिदानं नाभ्युपगच्छतीत्येतद्व्यवच्छेदार्थ प्रकुर्वीत्युक्तं, चः समुच्चये, तथा न परिश्रवति आलोचकोक्तमकृत्यमन्यस्मै न निवेदयतीत्येवंशीलोऽपरिश्रावी, तदन्यो ह्यालोचकानां लाघवकारी स्यात्, तथा 'निजव'त्ति प्राकृतत्वान्निर्यापयति निर्वाहयतीति निर्यापकः, यो यथा समर्थस्तस्य तथा प्रायश्चित्तं दत्ते इत्यर्थः । तथाऽपायान् दुर्भिक्षदुर्बलत्वादिकानैहिकाननर्थान् पश्यति, अथवा दुर्लभबोधिकत्वादिकान् सातिचाराणां तान् दर्शयतीत्येवंशीलोऽपायदर्शी, अयं चात एवालोचकस्योपकारी, एतादृशो 'गुरु' आलोच|नाचार्यो भणितो जिनैः ॥ १॥ इत्यष्टौ गुरुगुणाः । “आलोअणापरिणओ, सम्म संपट्टिओ गुरुसगासे । जइ अंतरावि कालं, करेज आराहओ तहवि ॥१॥” अथालोचनाचार्येऽपवादमाह-"आयरिआइ सगच्छे, CASEASRA ।॥२४७॥ RS Jain Education International For Private & Personel Use Only elainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy