________________
धर्म
॥ ११३ ॥
Jain Education In
उपभोगानि तैलामलकादीनि बहूनि गृह्णाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकादिवधोऽधिकः स्यादेवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, तत्र को विधिरुपभोगे ? लानेस्यात्, च्छुना तावत् गृह एव स्नातव्यं, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो घर्षयित्वा तानि च सर्वाणि शादयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति तथा येषु पुष्पादिषु कुन्थ्वादयः सम्भवन्ति तानि परिहरति, एवं सर्वत्र वाच्यमिति तृतीयः ३ । तथाऽधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणम्-उदूखलादि संयुक्तं च- अर्थक्रियायाः करणयोग्यं, ततः संयुक्तं च तदधिकरणं चेति समासः । उदूखलेन मुशल, हलेन फाल:, शकटेन युगं, धनुषा च शर इत्यादिरूपमित्यर्थः, तद्भावः संयुक्ताधिकरणत्वं एतच हिंस्रप्रदानत्रतस्यातिचारः । अत्रापि वृद्धसम्प्रदायः - श्रावकेण हि संयुक्तान्यधिकरणानि न धारणीयानि, संयुक्ताधिकरणं हि यः कश्चिदाददीत, वियुक्ते तु तत्र परः सुखेन प्रतिषेधितुं शक्यत इति चतुर्थः ४ । तथा मुखमस्यास्तीति मुखर:- अनालोचितभाषी वाचाटस्तद्भावो मौखर्य-धार्य प्रायमसभ्यासम्बद्धबहुप्रलापित्वम्, अयं च पापोपदेशस्यातिचारः, मौखर्ये सति पापोपदेशसम्भवादिति पञ्चमः ५ । अपध्यानाचरितव्रते त्वनाभोगादिना अपध्याने प्रवृत्तिरतिचार इति खयमभ्यूह्यं । " कन्दर्पादयश्चाकुध्या क्रियमाणा भङ्गा एवावसेया" इति धर्मबिन्दुवृत्तौ ॥ ५४ ॥ इत्युक्ता गुणवतातिचाराः, अथ शिक्षावतातिचाराभिधानावसरः, तत्रापि सामायिकव्रतस्य
तावत्तानाह
For Private & Personal Use Only
संग्रह.
॥ ११३॥
jainelibrary.org