SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ संग्रह. ।२१०॥ यतश्चतुःशरणप्रकीर्णके "चारित्तस्स विसोही, कीरइ सामाइएण इह किरयं(किलइहयं)"इत्यादिगाथा: प्रसिद्धाः। तत्र चावश्यकारम्भे चैत्यवन्दनाधिकारोक्तागमवचनप्रामाण्यात् 'जइ गमणागमणाई, आलोइअ निंदिऊण गरहित्ता। हा दुट्ठऽम्हेहि कयं, मिच्छादुक्कडमिअ भणित्ता ॥१॥ तह काउस्सग्गेणं, तयणुरूवपच्छित्तमणुचरित्ता णं । जं आयहिअं चिइवंदणाइ णुहिज उवउत्तो॥२॥ वच्चणे पवित्तिं, करेइ जह काउ बज्झतणुसुद्धिं । भावचणं तु कुजा, तह इरिआए विमलचित्तो॥ ३ ॥ इत्यादियुक्तेश्च पूर्वमीर्यापथिकी प्रतिक्रामति । प्रतिक्रामता च तां मनसोपयोगं दत्त्वा त्रीन् वारान् पदन्यासभूमिः प्रमार्जनीया, एवं च तां प्रतिक्रम्य साधुः कृतसामायिकश्च श्रावक आदौ श्रीदेवगुरुवन्दनं विधत्ते, सर्वमप्यनुष्ठानं श्रीदेवगुरुवन्दनविनयबहुमानादिभक्तिपूर्वकं सफलं भवतीति, आहच-"विणयाहीआ विजा, दिति फलं इह परे अ लोगंमि । न फलंति विणयहीणा, सस्साणि व तोअहीणाणि ॥१॥ भत्तीइ जिणवराणं, खिजंती पुव्वसंचिआ कम्मा। आयरिअनमुक्कारेण, विज्जा मंता य सिझंति ॥२॥” इतिहेतोः। "पढमहिगारे वंदे, भावजिणे १ बीअए उ दव्वजिणे । इगचेइअठवणजिणे, तइअ ३ चउत्थंमि नामजिणे ४॥ १ ॥ तिहुअणठवणजिणे पुण, पंचमए ५ विहरमाणजिण छठे ६ । सत्तमए सुअनाणं ७, अट्ठमए सव्वसिद्धथुई ८॥२॥ तित्थाहिववीरथुई, नवमे ९ दसमे अ उज्जयंतथुई १० । अट्ठावयाइ इगदसि ११, सुदिट्ठिसुरसमरणा चरिमे १२॥ ३ ॥ नमु १ जेअई.२ अरिहं ३ लोग ४ सव्व ५ पुक्ख ६ तम ७ सिद्ध ८ जोदेवा ९। उणि १० चत्ता ११ वेयावच्च भवतीति, आहच॥ १॥ भत्ती जिपमहिगारे वंदे ॥२१०॥ Jain Educaton Intematona For Private & Personel Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy