SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥२८॥ 952 055ARSONG2525 नादिर्गुणः, तस्य निःशेषक्लेशलेशाकलङ्कमोक्षाक्षेपं प्रत्यवन्ध्यकारणत्वादिति निरूपितो धर्मविन्दौ सद्धर्मदेशनाप्रदानविधिः । अथ सद्धर्मग्रहणयोग्यतामाह संविग्नस्तच्छ्रुतेरेवं, ज्ञाततत्त्वो नरोऽनघः । दृढं खशक्त्या जातेच्छः, संग्रहेऽस्य प्रवर्त्तते ॥२०॥ 'एवं'उक्तनीत्या 'तच्छ्रुतेः तस्या धर्मदेशनायाः श्रुतेःश्रवणाद् 'नरः' श्रोता पुमान 'अनघों' व्यावृत्ततत्त्वप्रतिपत्तिबाधकमिथ्यात्वमालिन्यः सन्नत एव 'ज्ञाततत्त्वः' करकमलतलाकलितनिस्तलास्थूलामलमुक्ताफलवच्छास्त्रलोचनबलेनालोकितसकलजीवादिवस्तुवादः,तथा संविग्नः संवेगमुक्तलक्षणं प्राप्तःसन् 'जातेच्छो लब्धचिकीर्षापरिणामोर्थाद्धर्मे 'दृढं अतिसूक्ष्माभोगपूर्व यथा स्यात्तथा'खशक्त्या' खसामर्थ्येन हेतुभूतेन 'अस्य'धर्मस्य 'सग्रहे' सम्यग्वक्ष्यमाणयोगवन्दनादिशुद्धिरूपविधिपूर्व ग्रहे प्रतिपत्तौ प्रवर्त्तते' प्रवृत्तिमाधत्ते । अदृढमयथाशक्ति च धर्मग्रहणप्रवृत्ती भङ्गसंभवेन प्रत्युतानर्थसंभव इति दृढस्वशत्योहणं कृतमिति विशेषगृहिधर्मग्रहणयोग्यता प्रतिपादिता भवति । शास्त्रान्तरे चैकविंशत्या गुणैर्द्धर्मग्रहणाहॊ भवतीति प्रतिपादितं तद्यथा-धम्मरयणस्स जुग्गो, अक्खुद्दो १। रूववं २। पगइसोमो ३। लोगप्पिओ ४ । अकूरो ५। भीरू ६।असढो ७। सुदक्खिण्णो ८॥१॥ लज्जालुओ९। दयालू १० मज्झत्थो सोमदिट्ठी ११ । गुणरागी १२ । सक्कह १३॥ सुपक्खजुत्तो १४ । सुदीहदंसी १५ । विसेसन्नू १६ ॥२॥ वुड्राणुगो १७ । विणीओ १८ । कयण्णुओ १९ SARRERAKASSAS* ॥२८॥ JainEducation in For Private Personel Use Only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy