________________
धर्म
॥ १६८ ॥
Jain Education
इत्येवं सर्वत्र धर्मकार्ये आशातनावारणाय विवेक: कार्यों विवेकिभिरित्यलं प्रसङ्गेन । तथा वशक्त्या निजशक्त्यनुसारेण नतु स्वशक्त्यतिक्रमेण, तथा सति लोकोपहासात्र्त्तध्यानादिप्रवृत्तेः । उचितानि चैत्यसम्बन्धियोग्यकार्याणि एतचैत्यप्रदेश संमार्जन चैत्यभूमिप्रमार्जन पूजोपकरणसमारचनप्रतिमापरिकरादिनैर्मल्यापादनविशिष्टपूजाप्रदीपादिशो भाविर्भावनाक्षतनैवेद्यादिवस्तुस्तोमसत्यापन चन्दन केसरधूपघृतादिसंचयनदेवद्रव्यो ब्राहणिकाकरणोद्यमनतत्सुस्थानस्थापनतदायव्ययादि सुव्यक्तलेख्य कविवेचन कर्मकरस्थापनप्रभृतीनि तेषां चिन्तनं चिन्ताकरणं विशेषतो गृहिधर्म इति योगः । ( करणं अन्वयस्तूक्त एव ) अयं भावःआठ्यस्य द्रव्यपरिजनादिबलसाध्या चिन्ता सुकरा, अनाढ्यस्य तु स्ववपुः कुटुम्बादिसाध्या दुष्करा, ततो यस्य यत्र यथा सामर्थ्य, स तत्र तथा विशेषतः प्रवर्त्तते, तत्रापि या चिन्ता खल्पसमयसाध्या तां द्वितीयनैषेधिक्या अर्वाग्विधत्ते, शेषां तु पश्चादपि यथायोग्यं । एतदेव च गार्हस्थ्यसारं, तथाचाह-तं नाणं तं च विन्नाणं, तं कलासु अ कोसलं । सा बुद्धी पोरिसं तं च, देवकज्जेण जं वए ॥ १ ॥” इति । जीर्णोद्धारकरणे च महाफलं, यदाह- अप्पा उद्धरिओ चिअ, उद्धरिओ तहय तेहि निअवसो । अने अ भव्वसत्ता, अणुमोअंता उ जिणभवणं ॥ १ ॥ खविअं नीआगोअं, उच्चागोअं च बंधिअं तेहिं । कुगहपहो निट्टविओ, सुगईपहो अजिओ तहय ॥ २ ॥ इहलोगंमि सुकिन्ती, सुपुरिसमग्गो अ देसिओ होई । अन्नेसिं भव्वाणं, जिणभवणंउद्धरणं ॥ ३ ॥ सिज्झति केइ तेणेव भवेण सिद्धत्तणं च पाविति । इंदसमा
For Private & Personal Use Only
संग्रह.
।। १६८ ।।
v.jainelibrary.org