________________
धर्म
संग्रह.
॥१९५॥
धीनं क्षेत्रमिति, कालं अवमप्रतिजागरणमस्य गुण इति, आगमं सूत्रार्थोभयरूपमस्यास्तीति ज्ञात्वेति । साम्प्रतमेतदकरणे दोषमाह-एआई अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे । ण भवइ पवयणभत्ती, अभत्तिम-| ताइआ दोसा ॥५॥ तथा 'उपन्नकारणंमी, किइकम्मं जो न कुज दुविहंपि । पासत्थाईआणं, उग्घाया तस्स चत्तारि ॥१॥ दुविहंपीति अभ्युत्थानवन्दलक्षणमित्यलं प्रसङ्गेन । प्रकृतमनुसरामः । तथा श्रमणोपासकादीनामादिशब्दाच्छ्राविकांणां च वन्दे वन्द इत्यपभ्रंशभाषया जल्पति, वन्दे वन्दे इति वा क्रिया, द्वित्वे सर्वान् श्रावकान् श्राविकांश्च नमस्कुर्व इत्यर्थः, इति । अथ कदाचित्सूरिस्तत्र चैत्ये नागतस्तदोपाश्रये खर्या गत्वा वन्दनादिः सकलोऽपि विधिः कार्यो, यतो दिनकृत्ये-"अह धम्मदेसणत्थं च, तत्थ सूरी न आगओ। पुव्वुत्तेण विहाणेणं, वसहीए गच्छए तओ॥१॥त्ति' ततः किं कर्त्तव्यमित्याह-तथेत्यादि, तथेति धर्मान्तरसमुच्चयार्थः, 'यथोचिते' यथायोग्ये स्थाने हवादी, 'गत्वा' गमनं कृत्वा 'धयं [धर्माविरुद्धं] धर्मात्स्वयंखीकृतव्रताभिग्रहादिरूपायवहारशुद्ध्यादेर्वाऽनपेतमिति व्युत्पत्तेः, अर्थार्जन' द्रव्योपार्जनकरणम् , अन्वयः प्राग्वदेव । यथोचितमिति यदा राजादिस्तदा धवलगृहं, यद्यमात्यादिस्तदा करणम्, अथ वणिगादिस्तदा आपणमिति । बहुकालं हि चैत्यायतनेऽवस्थितिर्दोषाय, यत उक्तं साधूनुद्दिश्य(चैत्यावस्थाननिषेधे)व्यवहारभाष्ये(यथा)। 'जइविन आहाकम्म, भत्तिकयं तहवि वजयंतेहिं । भत्ती खलु होइ कया, जिणाण लोएवि दिहंतु ॥१॥ बंधित्ता कासवओ, वयणं अट्ठपुडसुद्धपोत्तीए । पत्थिवमुवासए खलु, वित्तिनिमित्तं भयाई वा ॥२॥
HIASAASAASAARESS SAGAR
॥१९५॥
Jain Education in
For Private & Personel Use Only
ainelibrary.org