________________
अधरे उ । कडजोगि जं निसेवइ, आइनिअंटुव्व सो पुज्जो ॥ २ ॥ प्रावचनिकस्याचार्यस्य गच्छस्थानुग्रहार्थमधरे आत्यंतिके कारणे समुपस्थिते कृतयोगी गीतार्थः । कुणमाणो अकडणं(अ अकज्ज)कयकरणो दोसमेवमन्भेइ । अप्पेण बहु इच्छइ, विसुद्धआलंबणो समणो ॥३॥ सदृष्टान्तं फलितमाह-तुच्छमवलंबमाणो, पडइ निरालंबणो अ दुग्गंमी। सालंबणिरालंबे, अह दिलुतो णिसेवंते ॥ ४ ॥ अत एव 'दसणनाणचरितं, तवविणयं जत्थ जत्तिअं पासे । जिणपण्णत्तं भत्तीइ, पूअए तं तहिं भावे ॥१॥ इत्यलं [प्रसक्तानु] प्रसक्तेन, सम्बन्धगाथाया एव शेषमर्थ प्रस्तुमः । तथा चरणकरणाभ्यां प्रकर्षेण भ्रष्टस्ततोऽपि पूर्वेण इन्द्रः । इत्थंभूते लिङ्गावशेषमात्रे केवलद्रव्यलिङ्गयुक्ते, यत्क्रियते किमपि तत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः । किं विशेषयति! कारणापेक्षं कारणमाश्रित्य यत्क्रियते तद्वक्ष्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एवेति । किं तत् क्रियते? इत्यत आह-वायाइ नमुक्कारो, हत्थुस्सेहो अ सीसणमणं च । संपुच्छणांछणं छोभवंदणं वंदणं वावि ॥३॥ वायाएत्ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते, कीदृशस्त्वमित्यादि । सम्प्रच्छनं कुशलस्य, अंछणंति बहुमानं तत्संनिधावासनं कियत्कालमिति । एष बहिष्टस्य विधिः । कारणविशेषे तु तत्प्रतिश्रयेऽपि गम्यते, तत्राप्येष एव विधिरतनोऽपि च । कारणान्याह-परिआय परिस पुरिसं, खेत्तं कालं च आगमं
नचा । कारणजाए जाए, जहारिहं जस्स जं जोग्गं ॥ ४ ॥ पर्यायो ब्रह्मचर्य तत्मभूतकालं येन पालितं, दू परिषद्विनीता साधुसंहतिस्तत्प्रतिबद्धा, पुरुष, ज्ञात्वा, कथं ? कुलगणसङ्घकार्याण्यस्यायत्तानीति, एवं तद्-|
Jain Education
For Private & Personel Use Only
Mmjainelibrary.org