________________
धपरिअहण कालपडिक्कमणेवि अशा पाहविज्ञह, अवस्सकाजधगच्छ, वितिअवारं जड़ तो
पट्टविओ कजनिमित्तं जइ खलइ, अट्ठस्सासं उस्सरगं करिअ गच्छइ, बितिअवारं जइ तो सोलसुस्सासं, तइअवारं जइ तो न गच्छइ, अण्णो पट्टविजइ, अवस्सकज्जे वा देवे वंदिअ पुरओ साहुं ठवेत्ता अण्णण समं गच्छति । कालपडिक्कमणेवि अट्ठस्सासा, आदिसद्दाउ कालगिण्हणपट्टवणे अ गोअरचरिआए सुअक्खंधपरिअट्टणे अट्ट चेव, केसिंचि परिअणे पणवीसा । रात्रौ स्वप्नदर्शने-प्राणिवधाद्यासेवने शतोच्छ्वासाः, मैथुनासेवने चाष्टशतोच्छवासा इति भावितमेव । तथा नौनदीसन्तारे पञ्चविंशतिरुच्छ्वासाः, यतः-"नावाए उत्तरिलं, वहमाई तह नई च एमेव । संतारेण चलेण व, गंतुं पणवीसमुस्सासा॥१॥" उच्छ्रासमानं चेत्थं-"पायसमा उस्सासा, कालपमाणेण हुँति णायव्वा । एवं कालपमाणं, उस्सग्गे होइ णायव्वं ॥१॥” पादः श्लोकपादः । कायोत्सर्गविधिस्त्वेवम्-पुव्वं ठंति अ गुरुणो, गुरुणा उस्सारिअंमि पारिति । ठायंति उ सविसेसं, तरुणा अण्णोण्णचरिआ उ॥ १ ॥ चउरंगुलमुहपोत्ती, उजए डब्बहत्थरयहरणं । वोसट्टचत्तदेहो, काउस्सग्गं करेजाहि ॥२॥” चउरंगुलंति-चत्वार्यङ्गुलानि पादयोरन्तरं कार्य, मुखपोतिका च उज्जुएत्ति-दक्षिणहस्ते ग्राह्या, शेषं सुगमं । स च कायोत्सर्गः उच्छ्रित १ निषण्ण २ शयित ३ भेदेन त्रिधा, एकैकश्चतुर्दाउच्छ्रितोच्छ्रितो द्रव्यत उच्छ्रित ऊर्द्धस्थानं भावत उच्छ्रितो धर्मशुक्लध्यान इति प्रथमः १, तथा द्रव्यत उच्छ्रित ऊर्द्धस्थानं भावतोऽनुच्छ्रितः कृष्णादिलेश्यापरिणाम इति द्वितीयः २, द्रव्यतो नोच्छ्रितो नोर्द्धस्थानं भावत उच्छ्रितो धर्मध्यानशुक्लध्याने इति तृतीयः ३, न द्रव्यतो नापि भावत उच्छ्रितो नोर्द्धस्थानं कृष्णादिलेश्या
Jain Education in
For Private & Personel Use Only
M
jainelibrary.org