________________
धर्म
॥२२०॥
OSASISAARASSAAPARA
वारिसए ॥१॥ स्पष्टैव, नवरं चतुर्भिरुच्छ्वासैः श्लोकः परिगृह्यते, एकस्मिंश्चोद्योतकरे षट् श्लोकास्ते चतुगुणाश्चतुर्विशतिः, एकश्च पादश्चतुर्गुण इत्येकः श्लोको, मिलिताः पञ्चविंशतिः श्लोका दैवसिके, एवमग्रेऽपि भाव्यं । इत्युक्ता नियतकायोत्सर्गवक्तव्यता, अथानियतस्य तामाह-गमणागमणविहारे, सुत्तंमि अ. सुमिणदंसणे राओ । नावाणइसंतरणे, इरिआवहिआपडिक्कमणं ॥१॥ गमनं-भिक्षादिनिमित्तं, आगमनं-15 ग्रामादेस्ततश्चान्नेर्यापथिकी प्रतिक्रम्य पञ्चविंशत्युच्छ्रासमानः कायोत्सर्गः कार्यः। यतः-"भत्ते पाणे सयणासणे अ अरहंतसमणसेज्जासुं । उच्चारे पासवणे, पणवीसं होंति उस्सासा॥१॥” अस्या अर्थः-भक्तपाननिमित्तमन्यग्रामादौ गमनं, ततो यदि सद्य एव न वलते तापथिकीप्रतिक्रमणं, ततश्चागमनेऽपि, एवं शयना-15 सननिमित्तमपि, शयन-संस्तारको वसतिर्वा, आसन-पीठकादि, अरहंतश(अर्हच्छ)य्या-चैत्यगृहं, श्रमणशय्या-साधुवसतिः, तत्रापि गत्यागत्योः पूर्ववत्, तथोचारे प्रश्रवणे च व्युत्सृष्टे हस्तमात्रादागमनेऽपि प्रतिक्रमणं, यदि च मात्रके व्युत्सृष्टं तदा परिष्ठापकः प्रतिक्रामति, नतु स्वयं, हस्तशताबहिर्गमने तु खयमपीति । एतेषु स्थानेषु पञ्चविंशतिरुच्छासाः कायोत्सर्गमानं । अथ मूलगाथायां विहारेत्ति-सूत्रपौरुषीनिमित्तं खव|सतेरन्यत्र गमनं, यतः-"निअयालयाओ गमणं, अण्णत्थ उ सुत्तपोरुसिनिमित्तं । होइ विहारो इत्थवि, पणवीसं हुंति उस्सग्गा ॥ १ ॥” सूत्रे च-उद्देशसमुद्देशयोः सप्तविंशतिः, अनुज्ञापनायां च, यतः-"उद्देससमुद्देसे, सत्तावीसं अणुण्णवणयाए । अद्वैव य ऊसासा, पट्ठवणपडिक्कमणमाई ॥१॥” उत्तरार्धव्याख्या
॥२२॥
Jain Education TRI
For Private
Personal Use Only