________________
अपुणबंधोत्ति ।१।” एतद्भुत्तिर्यथा-पापमशुद्धं कर्म तत्कारणत्वाळिसाद्यपि पापं तत्, 'न' नैव, तीव्रभावावाढसंक्लिष्टपरिणामात्, 'करोति' अत्यन्तोत्कटमिथ्यात्वादिक्षयोपशमेन लब्धात्मनैर्मल्यविशेषत्वात्, तीव्रतिविशेषणादापन्नं अतीवभावात्करोत्यपि तथाविधकर्मदोषात्, तथा 'न बहु मन्यते' न बहुमानविषयीकरोति, 'भवं' संसारं, 'घोरं' रौद्र, घोरत्वावगमात्, तथा उचितस्थितिमनुरूपप्रतिपत्तिं, चशब्दः समुच्चये, सेवते। भजते कर्मलाघवात्, सर्वत्राप्यास्तामेकत्र देशकालावस्थापेक्षया समस्तेष्वपि देवातिथिमातापितप्रभृतिषु, मार्गानुसारिताभिमुखत्वे मयूरशिशुदृष्टान्ताद्, 'अपुनर्बन्धक' उक्तनिर्वचनो जीवः, इति एवंविधक्रियालिडोहा भवतीत्यलं प्रसङ्गेन ॥ १७॥ अथोक्तखरूपस्यादिधार्मिकस्य सद्धर्मदेशनायोग्यत्वं दर्शयतिस धर्मदेशनायोग्यः, मध्यस्थत्वाजिनैर्मतः। योगदृष्टयुदयात्सार्थ, यद्गुणस्थानमादिमम् ॥ १८॥ _ 'सः' पूर्वोक्तगुणसम्पत्त्या प्रसिद्ध आदिधार्मिको ‘धर्मदेशनायोग्यः' लोकोत्तरधर्मप्रज्ञापनाहः 'जिनैः' अहद्भिः 'मतः' उपदिष्टः। कालतश्चायं चरमावर्त्तवत्येवेत्यनुक्तमपि ज्ञेयम् यत उक्तं उपदेशपदे-"घणमिच्छत्तो कालो, एत्थ अकालो उ होइ णायव्वो । कालो अ अपुणबंधगपभिई धीरेहि णिद्दिवो ॥ १ ॥ |णिच्छयओ पुण एसो, विन्नेओ गंठिभेअकालंमि । एयंमि विहि सयपालणाउ आरोग्गमेयाउ ॥२॥” एतद्वत्तिर्यथा-घनं मिथ्यात्वं यत्र स तथा, कालोऽचरमावर्त्तलक्षणो अत्र' वचनौषधप्रयोगे अकालस्तुअनवसर एव भवति विज्ञेयः, चरमावर्त्तलक्षणस्तु तथाभव्यत्वपरिपाकतो बीजाधानबीजो बीजपोषणादिषु स्यापि काल
Jain Education
For Private
Personel Use Only
R
ainelibrary.org