________________
Jain Education
पर्युपासनं । तद्यानेऽनुगमश्चेति, प्रतिपत्तिरियं गुरोः ॥ २ ॥" दिनकृत्येऽपि - "आसणेण निमंतेत्ता, तओ परिअणसंजुओ । वंदए मुणिणो ताहे, खंताइगुणसंजु ॥ १ ॥" एवं प्रतिपत्तिं विधाय सविनयं संविग्नासंविप्रभावितक्षेत्रं १ सुभिक्षदुर्भिक्षादिकाल २ सुलभदुर्लभादि देयं च द्रव्यं ३ विचार्य आचार्योपाध्यायगीतार्थ तपखिबालवृद्धग्लान सहासहादिपुरुषाद्यपेक्षया च स्पर्द्धा महत्त्व मत्सर स्नेह लज्जा भयदाक्षिण्यपरानुवर्त्तनाप्रत्युपकारेच्छामायाविलम्बानादरविप्रियोक्तिपश्चात्तापदी नाननादिदोषवर्ज मेकान्तात्मानुग्रहबुद्ध्या द्विचत्वारिंशद्भिक्षादोषाद्यदूषितं निःशेषनिजान्नपानवस्त्रादेर्भोजनाद्यनुक्रमेण स्वयं दानं दत्ते दापयति वा पार्श्वे स्थित्वा भार्यादिपार्श्वाद्, यतो दिनकृत्ये – “देसं खित्तं तु जाणित्ता, अवत्थं पुरिसं तहा । विज्जोव्व रोगिअस्सेव, तओ किरिअं पउंज ॥ १ ॥" देशं मगधावन्त्यादि साधुविहारयोग्यायोग्यरूपं १, क्षेत्रं संविग्नैर्भावितमभावितं वा, तुशब्दात् द्रव्यमिदं सुलभं दुर्लभं वा अवस्थां सुभिक्षदुर्भिक्षादिकां, पुरुषमाचार्योपाध्यायबालवृडग्लान सहासहादिकं च ज्ञात्वा 'विज्जुब्व रोगिअस्स'त्ति यथा किल भिषग देशकालादि विचार्य व्याधिमतश्चिकित्सां करोत्येवं श्रावकोऽपि । ततः क्रियामाहारादिदानरूपां प्रयुक्त इति तद्वृत्तिः । तत्र च साधूनां यद्योग्यं तत्तत्सर्वं विहारयितुं प्रत्यहं नामग्राहं कथयति, अन्यथा प्राक्कृतनिमत्रणस्य वैफल्यापत्तेः, नामग्राहं कथने तु यदि साधवो न विहरन्ति, तथापि कथयितुः पुण्यं स्यादेव, अकधने तु विलोक्यमानमपि साधवो न विहरन्तीति हानिः । एवं गुरून्प्रतिलम्भ्य वन्दित्वा च गृहद्वारादि याव
For Private & Personal Use Only
w.jainelibrary.org