________________
सीहिया जस्स । तं धम्मचक्कवहि, अरिहनेमि नमसामि ॥ ४ ॥" कण्ठ्या। नवरं 'निसीहिअत्ति' सर्वव्यापा-I रनिषेधात् नैषेधिकी मुक्तिः, एष दशमोऽधिकारः । “चत्तारि अट्ठ दस दो य वंदिआ जिणवरा चउव्वीसं । परमट्टनिटिअट्ठा, सिद्धा सिद्धिं मम दिसंतु ॥५॥" 'परमट्टनिटिअट्टत्ति' परमार्थेन न कल्पनामात्रेण, निष्ठिता अर्था येषां ते तथा, शेषं व्यक्तं, एष एकादशोऽविकारः१। संपय पयप्पमाणा, इह वीस बिहुत्तरं च वण्णसयं ।। पणिवायदंडगाइसु, पंचमओ दंडओ अ इमो॥ १ ॥" एवमेतत्पठित्वोपचितपुण्यसम्भार उचितेष्वौचित्येन प्रवृत्तिरिति ज्ञापनार्थ पठति पठन्ति वा“वेयावच्चगराणं संतिगराणं सम्मबिडिसमाहिगराणं करेमिकाउस्सग्गं" 'वैयावृत्त्यकराणां' प्रवचनार्थ व्यापृतभावानां गोमुखयक्षाप्रतिचक्राप्रभृतीनां 'शान्तिकराणां सर्वलोकस्य 'सम्यग्दृष्टिविषये समाधिकराणां एषां सम्बन्धिनं षष्ठयाः सप्तम्यर्थत्वादेतद्विषयमेतान् वा आश्रित्य, 'करोमि कायोत्सर्ग' अत्र च वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि तु अन्यत्रोच्छसितेनेत्यादि, तेषामविरतत्वाद, इत्थमेव तद्भाववृद्धरुपकारदर्शनात्, एतद्व्याख्या च पूर्ववत्, नवरं स्तुतियावृत्त्यकराणां । पुनस्तेनैव विधिनोपविश्य पूर्ववत् प्रणिपातदण्डकं पठित्वा मुक्ताशुक्तिमुद्रया प्रणिधानं कुर्वन्ति, यथा-"जय वीयराय ! जगगुरू ! होउ ममं तुहप्पभावओ भयवं!। भवनिव्वेओ मग्गाणुसारिया इट्टफलसिद्धी॥ १ ॥ लोगविरुद्धचाओ, गुरुजणपूआ परत्थकरणं च । सुहगुरुजोगो तव्वयणसेवणा आभवमखंडा॥ २॥" जय वीतराग ! जगद्गुरो! इति भगवतस्त्रिलोकनाथस्य वुद्धौ सन्निधापनार्थमामन्त्रणं, भवतु जायतां, ममेत्यात्मनिर्देशः, तव |
वाशुक्तिमुद्रया प्रणिधानतियावृत्त्यकराणां । पुनस्तामा
हप्पभावओ भय
घ. सं. २८
Jain Education in
For Private & Personel Use Only
JANjainelibrary.org