SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ धर्म- ॥१६२॥ संग्रह. नरं व नारिं वा॥३॥" एकोऽप्यासतां बहवो नमस्काराः, नमस्कारो द्रव्यभावसकोचलक्षणो 'जिनवरवृ-5 दीपभाय' जिनाः श्रुतावधिजिनादयस्तेषां वराः केवलिनस्तेषां वृषभस्तीर्थकरनामकर्मोदयादुत्तमो जिनवर वृषभस्तस्मै, स च ऋषभादिरपि भवतीत्याह-वर्धमानाय' यत्नात् कृतः सन्नितिशेषः, किम् ? संसरणं संसारस्तिर्यग्नरनारकामरभवानुभवलक्षणः स एव भवस्थितिकायस्थितिभ्यामनेकधाऽवस्थानेनालब्धपारत्वासागर इव संसारसागरस्तस्मात्तारयतीति पारं नयतीत्यर्थः । कमित्याह-'नरं वा नारी वा' नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थ, नारीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थ । यथोक्तं यापनीयतने "नो खलु इत्थी अजीवो, नयावि अभव्वा, नयावि दंसणविरोहिणी, नो अमाणुसा, नो अणायरिउप्पन्ना, नो असंखजाउया, नो अइकूरमई, नो न उवसंतमोहा, नो असुद्धाचारा, नो असुद्धबुंदी, नो ववसायवजिया, नो अपुवकरणविरोहिणी, नो नवगुणहाणरहिया, नो अजोग्गा लद्धीए, नो अकल्लाणभायणंति, कहं न उत्तमधम्मस्स साहगत्ति” अयमत्र भावः-सति सम्यगदर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथाभूतस्याध्यवसायस्य हेतुर्भवति, यथाभूतात् श्रेणिमवाप्य निस्तरति भवमहोदधि|मिति, अतः कार्ये कारणोपचारादेवमुच्यते, नच चारित्रस्य वैफल्यं, तथाभूताध्यवसायस्यैव चारित्ररूपत्वादिति । एष नवमोऽधिकारः । एतास्तिस्रः स्तुतयो गणधरकृतत्वान्नियमेनोच्यन्ते, केचित्तु अन्ये अपि स्तुती पठन्ति, यदाहावश्यकचूर्णिकृत् “सेसा जहिच्छाए"त्ति, ते यथा 'उजिंतसेलसिहरे, दिक्खा नाणं नि 4 Jain Education AB For Private & Personel Use Only jainelibrary.org -
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy