SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 85%25A संभूआ सस्सत्ति, संभवो तेण वुच्चई भयवं । अभिनंदई अभिक्खं, सक्को अभिनंदणो तेणं ॥ २ ॥ जणणी सव्वत्थविणिच्छएसु सुमइत्ति तेण सुमइजिणो । पउमसयणम्मि जणणीइ डोहलो तेण पउमाभो ॥३॥ गभगए जं जयणी, जाय सुपासा तओ सुपासजिणो । जणणीइ चंदपिअणंमि डोहलो तेण चंदाभो॥४॥ सव्वविहीसु अ कुसला, गभगए जेण होइ सुविहिजिणो । पिउणो दाहोवसमो, गब्भगए सीयलो तेणं ॥५॥ महरिहसिज्जारुहणम्मि डोहलो तेण होइ सेजंसो। पूएइ वासवो जं, अभिक्खणं तेण वसुपुज्जो ॥६॥ विमलतणुबुद्धि जणणी, गभगए तेण होइ विमलजिणो । रयणविचित्तमणंतं, दामं सुमिणे तओऽणंतो॥७॥ गब्भगए जं जणणी, जाय सुधम्मत्ति तेण धम्मजिणो । जाओ असिवोवसमो, गन्भगए तेण संतिजिणो॥ ८ ॥ थूहं रयणविचित्तं, कुंथु सुमिणम्मि तेण कुंथुजिणो । मुविणे अरं महरिहं, पासह जणणी अरो तम्हा ॥९॥ वरसुरहिमल्लसुअणम्मि डोहलो तेण होइ मल्लिजिणो । जाया जणणी जं सुब्वइत्ति मुणिसुब्वओ तम्हा ॥१०॥ पणया पचंतनिवा, दंसियमित्ते जिणम्मि तेण नमी । रिहरयणं च नेमि, उप्पयमाणं तओ नेमी ॥ ११॥ सप्पं सयणे जणणी, जं पासइ तमसि तेण पासजिणो। वह नायकुलंति अ, तेण जिणो वडमाणोत्ति ॥ १२ ॥" कीर्तनं कृत्वा चेतःशुद्ध्यर्थ प्रणिधानमाह-"एवं मए अभिथुआ, विहु-* अरयमला पहीणजरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५ ॥” 'एवं' अनन्तरोदितेन 5 GIविधिना 'मये त्यात्मनिर्देशः, "अभिष्टता' आभिमुख्येन स्तुताः खनामभिः कीर्तिता इत्यर्थी, किंविशिष्टास्ते । ब. सं. २७-४ BACACCORDSMSACANCCCCRESS H AGACANCAROCES. Jan Education International For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy