________________
85%25A
संभूआ सस्सत्ति, संभवो तेण वुच्चई भयवं । अभिनंदई अभिक्खं, सक्को अभिनंदणो तेणं ॥ २ ॥ जणणी सव्वत्थविणिच्छएसु सुमइत्ति तेण सुमइजिणो । पउमसयणम्मि जणणीइ डोहलो तेण पउमाभो ॥३॥ गभगए जं जयणी, जाय सुपासा तओ सुपासजिणो । जणणीइ चंदपिअणंमि डोहलो तेण चंदाभो॥४॥ सव्वविहीसु अ कुसला, गभगए जेण होइ सुविहिजिणो । पिउणो दाहोवसमो, गब्भगए सीयलो तेणं ॥५॥ महरिहसिज्जारुहणम्मि डोहलो तेण होइ सेजंसो। पूएइ वासवो जं, अभिक्खणं तेण वसुपुज्जो ॥६॥ विमलतणुबुद्धि जणणी, गभगए तेण होइ विमलजिणो । रयणविचित्तमणंतं, दामं सुमिणे तओऽणंतो॥७॥ गब्भगए जं जणणी, जाय सुधम्मत्ति तेण धम्मजिणो । जाओ असिवोवसमो, गन्भगए तेण संतिजिणो॥ ८ ॥ थूहं रयणविचित्तं, कुंथु सुमिणम्मि तेण कुंथुजिणो । मुविणे अरं महरिहं, पासह जणणी अरो तम्हा ॥९॥ वरसुरहिमल्लसुअणम्मि डोहलो तेण होइ मल्लिजिणो । जाया जणणी जं सुब्वइत्ति मुणिसुब्वओ तम्हा ॥१०॥ पणया पचंतनिवा, दंसियमित्ते जिणम्मि तेण नमी । रिहरयणं च नेमि, उप्पयमाणं तओ नेमी ॥ ११॥ सप्पं सयणे जणणी, जं पासइ तमसि तेण पासजिणो। वह नायकुलंति अ, तेण जिणो वडमाणोत्ति ॥ १२ ॥" कीर्तनं कृत्वा चेतःशुद्ध्यर्थ प्रणिधानमाह-"एवं मए अभिथुआ, विहु-*
अरयमला पहीणजरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५ ॥” 'एवं' अनन्तरोदितेन 5
GIविधिना 'मये त्यात्मनिर्देशः, "अभिष्टता' आभिमुख्येन स्तुताः खनामभिः कीर्तिता इत्यर्थी, किंविशिष्टास्ते । ब. सं. २७-४
BACACCORDSMSACANCCCCRESS
H AGACANCAROCES.
Jan Education International
For Private Personel Use Only