SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ १५० ॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनमुच्यते, 'विज्ञप्ति' रित्यन्ये, पञ्चकमप्येतदपुनर्बन्धकस्य, पुनर्बन्धके यथोदितस्या| स्याभावात् । एते च यथोत्तरं पूर्वपूर्वफलभूताः, तथाहि अभयफलं चक्षुः, चक्षुः फलं मार्गी, मार्गफलं शरणं, शरणफलं बोधिः, सा च भगवद्भ्य एव भवतीति बोधं ददतीति बोधिदाः । एवमभयदानचक्षुर्दानमार्गदानशरणदानबोधिदानेभ्य एव यथोदितोपयोगसिद्धेरुपयोगसम्पद् एव हेतुसम्पदुक्ता । साम्प्रतं स्तोतव्यसम्पद एवं विशेषेणोपयोगसम्पदुच्यते “धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं" "धर्मदेभ्यः' इह धर्मश्चारित्रधर्मो गृह्यते, स च यतिश्रावकसम्बन्धिभेदेन देधा, यतिधर्मः सर्वसावद्ययोगविरतिलक्षणः, श्रावकधर्मस्तु देशविरतिरूपः स चायमुभयरूपोऽपि भगवद्भ्य एव, हेत्वन्तराणां सद्भावेऽपि भगवतामेव प्रधानहेतुत्वादिति धर्म ददतीति धर्मदाः । धर्मदत्वं च धर्मदेशनाद्वारेजैव भवति नान्यथेत्याह- 'धर्मदेशकेभ्यः' धर्म प्रस्तुतं यथा भव्यमवन्ध्यतया देशयन्तीति धर्मदेशकाः । तथा 'धर्मनायकेभ्यः' धर्मोऽधिकृत एव तस्य नायकाः खामिनस्तद्वशीकरणभावात् तदुत्कर्षावासेस्तत्प्रकृष्टफलभोगात् तद्विधानानु (मुपपत्तेश्च । 'धर्मसारथिभ्यः' प्रस्तुतस्य धर्मस्य खपरापेक्षया सम्यक्प्रवर्त्त नपाल नदमनयोगतः सारथ्यो धर्मसारथयः । तथा 'धर्मवरचातुरन्तचक्रवर्त्तिभ्यः' धर्मः प्रस्तुत एव, त्रिकोटिपरिशुद्धत्वेन सुगतादिप्रणीतधर्म चक्रापेक्षया उभयलोकहितत्वेन चक्रवर्त्त्यादिचत्रापेक्षया च वरं प्रधानं, चतसृणां गतीनां नारकतिर्यग्नरामरलक्षणानामन्तो यस्मात् तच्चतुरन्तं, चक्रमिव चक्रं रौद्रमिध्यात्वादिभावशत्रुलवनात्, ते Jain Education International For Private & Personal Use Only संग्रह. ।। १५० ।। www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy