________________
न वर्तन्त इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनः, 'चाउरंतेति समृद्ध्यादित्वादात्त्वं(श्रीसि०८-१-४८)। धर्मदत्वादिभिः स्तोतव्यसम्पद एव विशेषोपयोगसम्पदुक्ता, इदानीं "सर्व पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु कीटसङ्ख्यापरिज्ञानं, तस्य नः कोपयुज्यते ? ॥१॥” इति सर्वदर्शनप्रतिक्षेपेणेष्टतत्त्वदर्शनवादिनः सौगतान् । प्रतिक्षिपति-"अप्पडियवरनाणदंसणधराणं विअछउमाणं' 'अप्रतिहते सर्वत्राप्रतिस्खलिते 'वरे' क्षायिकत्वात् प्रधाने 'ज्ञानदर्शने' विशेषसामान्यावबोधरूपे धारयन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः | अप्रतिहतवरज्ञानदर्शनधरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनवभावतया च, ज्ञानग्रहणं चादौ सर्वा लब्धयः |साकारोपयोग (गोप) युक्तस्य भवन्तीति ज्ञापनार्थमिति । एते च कैश्चित्तत्वतः खल्वव्यावृत्तच्छद्मान एवेष्यन्ते, यदाहुः "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥ १ ॥ तथा-दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः खयं कृतभवश्च परार्थशूरः,IN त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥१॥” इति, तन्निवृत्त्यर्थमाह-व्यावृत्तच्छद्मभ्यः' छादयतीति च्छद्म ज्ञानावरणाद्घिातिकर्म तद्वन्धयोग्यतालक्षणो भवाधिकारश्च, व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः, नाक्षीणे संसारे अपवर्गः, क्षीणे जन्मपरिग्रह इत्यसत्, हेत्वभावात्, न च तीर्थनिकारजन्मा पराभवो हेतुः,
तेषां मोहाभावात् , मोहे वा अपवर्ग इति प्रलापमात्रम् । एवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्म
दि तया च स्तोतव्यसम्पद् एव सकारणा स्वरूपसम्पत् । एते च कल्पिताविद्यावादिभिः परमार्थेनाजिनादयः घ. सं. २६४
Jan Education inte
For Private
Personel Use Only