________________
संग्रह.
हारः 'तातीयीक' तृतीयमेव तातीयीकं खार्थे टीकण्प्रत्ययः (तीयाट्टीकण् खार्थे न विद्या चेत् श्रीसि०७२-1 १५३) गुणव्रतं भवतीत्यक्षरार्थः। भावार्थस्त्वयम्-यः खखीयखजनादिनिमित्तं विधीयमानो भूतोपमर्दः सोऽर्थदण्डः सप्रयोजन इतियावत्, प्रयोजनं च येन विना गाहस्थ्यं प्रतिपालयितुं न शक्यते, सोऽर्थदण्डः, विपरीतस्त्वनर्थदण्ड इति, यदाह-"जं इंदियसयणाई, पडुच्च पावं करेज सो होई । अत्थे दंडो इत्तो, अन्नो उ अणत्थदंडोत्ति ॥१॥” ॥ ३५ ॥ उक्तमनर्थदण्डविरमणव्रतखरूपम् । अथानर्थदण्डभेदानाह
सोऽपध्यानं पापकर्मोपदेशो हिंसकार्पणम् । प्रमादाचरणं चेति, प्रोक्तोऽर्हद्भिश्चतुर्विधः ॥ ३६॥ 'स' अनर्थदण्डः 'अपध्यानं 'पापकर्मोपदेशो 'हिंसकार्पणं' 'प्रमादाचरणं' च 'इति एवंप्रकारेश्चतुर्विधः 'अहद्भिः' जिनैः 'प्रोक्तः' प्रज्ञप्तः, यतः सूत्रम्-"अणत्थादंडे चउविहे पण्णत्ते तंजहा-अवज्झाणायरिए, पमायायरिए, हिंसप्पदाणे, पावकम्मोवएसे अ"त्ति । तत्राप्रशस्तं यत् ध्यान-स्थिराध्यवसानलक्षणं तदपध्यानं, तचातरौद्रभेदाविधा, तत्र ऋतं-दुःखं तत्र भवमार्त्त, यदि वा आतिः-पीडा यातनं च तत्र भवमात, रोदयति परानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म रौद्रं, एतत्परिमाणं चान्तमुहर्त्त, यतो हेमसूरिपादाः-"वैरिघातो नरेन्द्रत्वं, पुरघाताग्निदीपने । खेचरत्वाद्यपध्यानं, मुहर्त्तात्परतस्त्यजेत् ॥१॥” इति । तथा पातयति नरकादाविति पापं तत्प्रधानं तहेतुभूतं वा कर्म पापकर्मकृष्यादि तस्योपदेशः-प्रवर्तनवाक्यं पापकर्मोपदेशः, सच यथा"क्षेत्रं कृष, वृषवृन्दं दमय, हयान् षण्डय, (शण्ढय) कथय शत्रून , यत्रं वाहय, शस्त्रं सज्जय, पापोपदे
मोपदेशो सिमानर्थदण्डविरमण, पडच पावं करनपालयितुं न शापमानो भूतोप
पदेशो हिंसादाचरणं चेतियानर्थदण्डभेदभत्थे दंडो इत्त
SCANCARNAMA ASAMICG
॥८१॥
Jain Education in
For Private
Personel Use Only
Nagainelibrary.org