SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ च नाईइ व साबिसमणं वा माहणं वाणिजरा कत्र बहुतरगुणलाभकासया गृह्यमाणं दीयमानं च न दोषाय, तथा चागमः-"अप्पेण बहमेसेज्जा, एअं पंडिअलक्खणं । सव्वासु पडिसेवासु, एअं अट्ठापयं विऊ ॥१॥ काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ व सारविस्सं, सालंबसेवी समुवेइ मुक्खं ॥१॥” इति। दायकस्य गुणो यथा-"समणोवासयस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलामेमाणस्स किं कजइ ? गोअमा! बहुतरिया से णिजरा कजइ, अप्पतरए से पावकम्मे कन्जइत्ति। तथा “पहसंतगिलाणेसुं, आगमगाहीसु तय कयलोए । उत्तरपारणगम्मि अ, दिण्णं । सुबहुप्फलं होइ ॥१॥” इदमत्रावधेयम्-सकलोऽप्ययं दानविधिः ऋद्धिमच्छ्रावकमाश्रित्य ज्ञेयः, यतः स हि खपरपक्षाद्यविशेषेण सर्वसाधुभ्योऽनपानवस्त्रपात्रादि सर्व ददाति, दरिद्रश्रावकस्तु तथादानाशक्ती दानश्रद्धालुगृहाणि साधुभ्यो दर्शयति,तुच्छो ह्यविशेषेण दातुमशक्तोऽतोऽसौ धर्मगुरूणां दुष्पतिकारतया विशेषपूजनीयत्वात्तेभ्यस्तत्परिवाराय वा ददाति, शेषसाधुभ्यो गृहाण्युपदर्शयतीतिभावः । अत एवोच्यत 'सड्डेणं सइ विहवे, साहूणं वत्थमाइ दायव्वं । गुणवंताणविसेसो, दिसाइ तत्थवि न जेसत्थि ॥१॥ तुच्छेन दिशा देयं, तत्रापि येषां साधूनां वस्त्रादि नास्ति तेभ्यो देयमित्यर्थः । तदुक्तं प्रत्याख्यानपञ्चाशके-"संतेअरलद्धिजुएअराइभावेसु होइ तुल्लेसुं । दाणं दिसाइभेए, तीएऽदितस्स आणाई ॥१॥” इहाविशेषेण सा-5 धुभ्यो दानं दातव्यं श्रावकेण, अथ तुच्छद्रव्यत्वादविशेषेण दानाशक्तिः, ते च सहस्त्रत्वादिभिर्द्धमैस्तुल्या ध. सं. ३५ Jan Education For Private Personal Use Only ainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy