________________
धर्म
संग्रह.
SOCALAMAUSICALSAX
मनुजविशेषास्तेषामाचारश्चरितं यथा-लोकापवादभीरुत्वं दीनाभ्युद्धरणादः । कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः।१। सर्वत्र निन्दासंत्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं, तद्वत्संपदि नम्रता
२। प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् । ३ । असायप-है। रित्यागः, स्थाने चैव क्रिया सदा । प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् । ४ । लोकाचारानुवृत्तिश्च, सर्वत्रोचितपालनम् । प्रवृत्तिर्गर्हिते नेति, प्राणैः कण्ठगतैरपि ।५।" इत्यादि, तस्य प्रशंसा प्रशंसनं पुरस्कार इत्यर्थः, यथा-गुणेषु यत्नः क्रियतां, किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिः, गावः क्षीरविवर्जिताः ।१। तथा-शुद्धाः प्रसिद्धिमायान्ति, लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते, दन्तिदन्ता न दन्तिनः ।२। इति । तथा अरयः शत्रवस्तेषां षड्वर्गोऽयुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः, यतस्ते शिष्टगृहस्थानामन्तरङ्गारिकार्यं कुर्वन्ति तत्र-परपरिगृहीताखनूढासु वा स्त्रीषु दुरभिसन्धिः कामः, अविचार्य परस्यात्मनो वापायहेतुर(म)न्तर्बहिर्वा स्फुरणात्मा क्रोधो, दानार्थेषु स्वधनाप्रदानं अकारणपरधनग्रहणं च लोभः, दुरभिनिवेशारोहो युक्तोक्ताग्रहणं वा मानः, कुलबलैश्वर्य विद्यारूपादिभिरहङ्कारकरणं परमधर्षनिवन्धनं वा मदः, निर्निमित्तमन्यस्य दुःखोत्पादनेन स्वस्य द्यूतपापाद्यनर्थसंश्रयेण वा मनाप्रमोदो हर्षः, ततोऽस्यारिषथर्गस्य त्यजनमनासेवनम्, एतेषां च त्यजनीयत्वमपायहेतुत्वात् यदाह-दाण्डक्यो नाम भोजः कामात् ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश, करालश्च वैदेहः १, क्रोधाजनमेजयो ब्राह्मणेषु
॥
५
॥
Jan Education International
For Private
Personel Use Only
www.jainelibrary.org