SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥६०॥ परखग्रहणाच्चौर्यव्यपदेशनिबन्धनात् । या निवृत्तिस्तृतीयं तत्प्रोचे सार्वैरणुव्रतम् ॥ २७॥ है परस्यान्यस्य खं द्रव्यं तस्य ग्रहणमादानं तस्मात्, कीदृशात् ? 'चौर्येति चौर्य चोरिका तस्य व्यपदेशो व्यवहारस्तस्य निबन्धनं निमित्तं तस्मात्, येन कृतेनायं चौर इति व्यपदिश्यते इतिभावः । तस्माद्या निवृत्तिविरतिः तत्तृतीयमणुव्रतं 'सार्वैः' अर्हद्भिः 'प्रोचें प्रोक्तं इत्यक्षरार्थः । भावार्थस्त्वयम्-अदत्तं चतुर्डी, यदाहुः-"सामीजीवादत्तं, तित्थयरेणं तहेव य गुरूहिं । एअमदत्तसरूवं, परूविअं आगमधरेहिं ॥१॥" यवस्तु कनकादिकं स्वामिनाऽदत्तं तत्वाम्यदत्तं १, यत्फलादि सचित्तं वकीयं भिनत्ति तज्जीवादत्तं, यतस्तेन फलादिजीवेन न निजप्राणास्तस्य दत्ताः २, गृहस्थेन दत्तमाधाकर्मादिकं तीर्थकराननुज्ञातत्वात्साधोस्तीर्थकरादत्तं, एवं श्राद्धस्य प्रासुकमनन्तकायाभक्ष्यादि तीर्थकरादत्तं ३, सर्वदोषमुक्तमपि यद् गुरूननिमय | भुज्यते तद्गुर्वदत्तम् ४, अत्र स्वाम्यदत्तेनाधिकारः, तच्च विविध, स्थूल सूक्ष्मं च, तत्र परिस्थूरविषयं चौरव्यपदेशकारणत्वेन निषिद्धमिति दुष्टाध्यवसायपूर्वकं स्थूलं, चौर्यबुद्ध्या क्षेत्रखलादावल्पस्यापि ग्रहणं स्थूलमेवादत्तादानं, तद्विपरीतं सूक्ष्म, स्वामिनमननुज्ञाप्य तृणलेष्ट्वादिग्रहणरूपं । तत्र श्राद्धस्य सूक्ष्मे यतना, कर्त्तव्या, स्थूलात्तु निवृत्तिः, यतः सूत्रम्-"थूलगादत्तादाणं समणोवासओ पञ्चक्खाइ, से अ अदत्तादाणे दुविहे पण्णत्ते, तंजहा-सचित्तादत्तादाणे अचित्तादत्तादाणे अत्ति । एतद्रूतस्य च फलं सर्वजनविश्वाससाधुवादसमृद्धिवृद्धिस्थैर्यैश्वर्यवर्गादि, यद्वादि-"खित्ते खले अरण्णे, दिआ य राओ व सत्थघाए वार ॥६०॥ Jain Education For Private Personal use only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy