________________
-CMC
संग्रह.
धर्म- धानादिना संविभक्तो रागायुपद्रवेभ्यो रक्षणीयो विशिष्टो भव्यलोकः परिगृह्यते, अस्मिन्नेव नाथत्वोपपत्तेः,
हयोगक्षेमकृन्नाथः' इति वचनात् । तदिह येषामेव बीजाधानोड्दपोषणैयोगः क्षेमश्च तत्तदुपद्रवाधभावेन ॥१४९॥
त एवेह भव्या लोकशब्देन गृह्यन्ते । न चैते योगक्षेमे सकलभव्यसत्त्वविषये कस्यचित्सम्भवतः, सर्वेषां मुक्तिप्रसङ्गात्, तस्मादुक्तस्यैव लोकस्य नाथा इति । तथा 'लोकहितेभ्यः' इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभिन्नः प्राणिवों गृह्यते, तस्मै सम्यग्दर्शनप्ररूपणरक्षणयोगेन हिताः। 'लोकप्रदीपेभ्यः' अत्र लोकशब्देन विशिष्ट एव तद्देशनाद्यंशुभिर्मिथ्यात्वतमोऽपनयनेन यथार्ह प्रकाशितज्ञेयभावः संज्ञिलोकः
परिगृह्यते, तं प्रत्येव भगवतां प्रदीपत्वोपपत्तेः, न ह्यन्धं प्रति प्रदीपनं प्रदीपो नाम, तदेवंविधं लोकं प्रति प्रदीपा हैलोकप्रदीपाः । तथा 'लोकप्रद्योतकरेभ्यः' इह लोकशब्देन विशिष्टचतुर्दशपूर्वविल्लोकः परिगृह्यते, तत्रैव
तत्त्वतः प्रद्योतकरत्वोपपत्तेः, प्रद्योत्यं च सप्तप्रकारं जीवादिवस्तुतत्त्वं, तत्प्रद्योतकरणं च विशिष्टानामेव पूर्वविदां भवति, तेऽपि षट्स्थानपतिता एव श्रूयन्ते, नच तेषां सर्वेषामेव प्रद्योतः सम्भवति, प्रद्योतो हि विशिष्टा तत्त्वसंवेदनयोग्यता, सा च विशिष्टानामेव भवति, तेन विशिष्टचतुर्दशपूर्वविल्लोकापेक्षया प्रद्योतकराः। एवं लोकोत्तमत्वादिभिः पञ्चभिः प्रकारैः परार्थकरणात् स्तोतव्यसम्पदः सामान्यनोपयोगसम्पच्चतुर्थी । इदानीमुपयोगसम्पद् एव हेतुसम्पदुच्यते-"अभयदयाणं चक्खुयाणं मग्गयाणं सरणयाणं बोहिदयाणं", इह भयं सप्तधा, इहपरलोकादानाकस्मादाजीवमरणाश्लाघाभेदेन, एतत्प्रतिपक्षतोऽभयं विशि-!
-CGMCN-SCRECX
CLICCCCCEARS
१४९॥
Jain Education
For Private Personal use only
www.jainelibrary.org