________________
Jain Education in
यूकादेरातपे च मत्कुणादेः क्षेपः, शीर्षे महाकङ्कतक्षेपः, लिक्षास्फोटनादि, उष्णकाले त्रिः शेषकाले च द्विवृहद्गलनकेन सङ्कारादिसत्यापनादियुक्त्या जलगालने धान्येन्धनशाकताम्बूलफलादिशोधनादौ च सम्यगप्रवृत्तिः, अक्षतपूगखारिकवालूओलिफलकादेर्मुखे क्षेपः, नालकेन धारया वा जलादिपानं, रन्धनखण्डन| पेषणघर्षणमलमूत्र श्लेष्मगण्डूषादिजलताम्बूलयागादौ सम्यगयतना, धर्मकर्मण्यनादरो, देवगुरुसाधर्मिषु विद्वेषश्चेत्यादि । तथा देवगुरुसाधारणद्रव्यपरिभोगो, निर्द्धर्मसंसर्गो, धार्मिकोपहासः, कषायबाहुल्यं, बहुदोषः क्रयविक्रयः, खरकर्मसु पापमयाधिकारादौ च प्रवृत्तिरेवमादि धर्मविरुद्धं । देशादिविरुद्धानामपि धर्मवता आचरणे धर्मनिन्दोपपत्तेर्धर्मविरुद्धतैव ५ । तदेवं पञ्चविधं विरुद्धं श्राद्धेन परिहार्यमिति देशादिविरुद्धत्यागः । तथोचितस्योचितकार्यस्याचरणं करणम् उचिताचरणं, तच्च पित्रादिविषयं नवविधम्, इहापि स्नेहद्विकीर्त्त्यादिहेतुर्हितोपदेशमालागाथाभिः प्रदश्यते - 'सामन्ने मणुअत्ते, जं केई पाउणति इह कित्ति । सुणह निव्विअप्पं, उचिआचरणस्स माहप्पं ॥ १ ॥ तं पुण पिइ १ माइ २ सहोअरेसु ३ पणइणि ४ अवच्च ५सयणेसुं ६ | गुरुजण ७ नायर ८ परतित्थिएस ९ पुरिसेण कायव्वं ॥ २ ॥ तत्र पितृविषयं कायवाग्मनांसि | प्रतीत्य त्रिविधमौचित्यं क्रमेणाह - 'पिउणो तणुसुस्स्सं, विणएणं किंकरुव कुणइ सयं । वयणंपि से पडिच्छइ, वयणाओ अपडिअं चैव ॥ ३ ॥ तनूशुश्रूषां चरणक्षालनसंवाहनोत्थापननिवेशनादिरूपां, देशकालसात्यौचित्येन भोजनशयनी यवसनाङ्गरागादिसम्पादनरूपां च, विनयेन नतु परोपरोधावज्ञादिभिः, स्वयं करोति
For Private & Personal Use Only
jainelibrary.org