________________
धर्म॥ १९९ ॥
तह य धम्मस्स । वज्रंतो पडिकूलं, धम्मं सम्मं च लहइ नरो ॥ १ ॥” तत्र यद्यत्र देशे शिष्टजनैरनाचीर्ण तत्तत्र देशविरुद्धं यथा सौवीरेषु कृषिकर्मेत्यादि । अथवा जातिकुलाद्यपेक्षयाऽनुचितं देशविरुद्धं यथा ब्राह्मणस्य सुरापानमित्यादि १ | कालविरुद्धं त्वेवं शीतत्तौं हिमालयपरिसरे, ग्रीष्मत्त मरौ, वर्षासु अपरदक्षिणसमुद्रपर्यन्तभूभागेषु महारण्ये यामिनीमुखवेलायां वा प्रस्थानं । तथा फाल्गुनमासाद्यनन्तरं तिलपीलनं, तद्व्यवसायादि, वर्षासु वा पत्रशाकग्रहणादि ज्ञेयं २ । राजविरुद्धं च राज्ञः सम्मतानामसम्माननं राज्ञोऽसम्मतानां सङ्गतिः, वैरिस्थानेषु लोभाद्गतिर्वैरिस्थानागतैः सह व्यवहारादि, राजदेय भागशुल्कादिखण्डनमित्यादि ३ । लोकविरुद्धं तु लोकस्य निन्दा विशिष्यस्य च गुणसमृद्धस्येयं, आत्मोत्कर्षश्च यतः " परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥ १ ॥” तथा ऋजूनामुपहासो, गुणवत्सु मत्सरः, कृतघ्नत्वं च, बहुजनविरुद्वैः सह सङ्गतिः, जनमान्यानामवज्ञा, धर्मिणां स्वजनानां वा व्यसने तोषः, शक्तौ तदप्रतिकारो, देशाद्युचिताचारलङ्घनं, वित्ताद्यननुसारेणात्युद्भटातिमलिनवेषादिकरणं, एवमादि लोकविरुद्धमिहाप्यपकीर्त्त्यादिकृत्, यदाह वाचकमुख्यः - "लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ॥ १ ॥” तत्त्यागे च जनानुरागस्वधर्मनिर्वाहरूपो गुणः, आह च - "एआइँ परिहरंतो, सव्वस्स जणस्स वल्लहो होइ । जणवल्लहत्तणं पुण, नरस्स सम्म ततरुवीयं ॥ १ ॥” इति ४ । अथ धर्मविरुद्धं चैवं - मिथ्यात्वकृत्यं, निर्दयं गवादेस्ताडनबन्ध (वध) बन्धनादि, निराधारं
Jain Education International
For Private & Personal Use Only
संग्रह.
॥ १९९ ॥
w.jainelibrary.org