________________
जिणिद्विबमकलंकं । अण्णेऽवि भव्वसत्ता, काहिंति ततो परं धम्मं ॥९॥ता एअं मे वित्तं, जमित्थमुव ओगमेइ अणवरयं । इअ चिंताऽपरिवडिआ, सासयवुड्डी अ मोक्खफला ॥१०॥” एताः कण्ठ्याः । नवरंयस्मादिह जिनभवने सति तहिम्बस्थापनादि पूर्वोक्तं भविष्यति, तस्मादेतद्रव्यं मदीयमेव, यदत्र जिनभवने उपयोगं-विनियोगमेति, अन्यत्सर्व परमार्थतः परकीयमेवेत्यर्थः । इत्येवंप्रकारा चिन्ता-विकल्पोऽप्रतिपतिता -अविच्छिन्ना स्वाशयवृद्धिः-कुशलपरिणामवर्द्धनं भवतीति गम्यं । सा च मोक्षफलैवेति । अथ यतनाद्वारमाह
-"जयणा य पयत्तेणं, कायव्वा एत्थ सव्वजोगेसुं । जयणा उ धम्मसारा, जं भणिआ वीअरागेहिं 31॥११॥” सा च स्वरूपेणेत्थं-“सा इह परिणयजलदलविसुद्धिरूवा उ होइ णायब्वा । अण्णारंभणिदिवित्ती', अप्पणाहिढणं चेव ॥१२॥” सा पुनर्यतना, इह जिनभवनविधाने, परिणतं-प्रासुकं जलं दलं च |तयोर्विशुद्धिः-अनवद्यता, सरहितत्वादिलक्षणा, तत्स्वरूपा ज्ञातव्या, तथा अन्यारम्भनिवृत्त्या-कृष्याद्यारम्भत्यागेन, आत्मना-खयमेवाधिष्ठान-जिनभवनारम्भाणामध्यासनमेव च, एषा यतना भवति ज्ञातव्येति प्रकृतं । जिनभवनारम्भाणां हि खयमधिष्ठायकत्वं प्रतिपन्नो यथोचितं जीवान् रक्षयन् कर्मकरांस्तदारम्भेषु प्रवर्त्तयति, निरधिष्ठायकास्तु ते यथा कथञ्चित्तेषु प्रवर्तन्ते इत्यात्माधिष्ठायकत्वं यतनेति । इयं चान्याकुशलारम्भतो निवर्तनान्निवृत्तिरूपैव परमार्थत इति भाव इति जिनभवनकारणविधिः ॥ जीर्णोद्धारे त्वेवं
विशिष्योपक्रम्यं, यतः-"नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते घ. सं. ४३
RECORCAMERICA
अविच्छिन्ना स्वाशयवृद्धिः-कुशलापत्य सव्वजोगेसुं । जपणावा उ होइ णायचा !
दलं च
Jain Education
a
l
For Private Personel Use Only
Sr.jainelibrary.org