SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ जिणिद्विबमकलंकं । अण्णेऽवि भव्वसत्ता, काहिंति ततो परं धम्मं ॥९॥ता एअं मे वित्तं, जमित्थमुव ओगमेइ अणवरयं । इअ चिंताऽपरिवडिआ, सासयवुड्डी अ मोक्खफला ॥१०॥” एताः कण्ठ्याः । नवरंयस्मादिह जिनभवने सति तहिम्बस्थापनादि पूर्वोक्तं भविष्यति, तस्मादेतद्रव्यं मदीयमेव, यदत्र जिनभवने उपयोगं-विनियोगमेति, अन्यत्सर्व परमार्थतः परकीयमेवेत्यर्थः । इत्येवंप्रकारा चिन्ता-विकल्पोऽप्रतिपतिता -अविच्छिन्ना स्वाशयवृद्धिः-कुशलपरिणामवर्द्धनं भवतीति गम्यं । सा च मोक्षफलैवेति । अथ यतनाद्वारमाह -"जयणा य पयत्तेणं, कायव्वा एत्थ सव्वजोगेसुं । जयणा उ धम्मसारा, जं भणिआ वीअरागेहिं 31॥११॥” सा च स्वरूपेणेत्थं-“सा इह परिणयजलदलविसुद्धिरूवा उ होइ णायब्वा । अण्णारंभणिदिवित्ती', अप्पणाहिढणं चेव ॥१२॥” सा पुनर्यतना, इह जिनभवनविधाने, परिणतं-प्रासुकं जलं दलं च |तयोर्विशुद्धिः-अनवद्यता, सरहितत्वादिलक्षणा, तत्स्वरूपा ज्ञातव्या, तथा अन्यारम्भनिवृत्त्या-कृष्याद्यारम्भत्यागेन, आत्मना-खयमेवाधिष्ठान-जिनभवनारम्भाणामध्यासनमेव च, एषा यतना भवति ज्ञातव्येति प्रकृतं । जिनभवनारम्भाणां हि खयमधिष्ठायकत्वं प्रतिपन्नो यथोचितं जीवान् रक्षयन् कर्मकरांस्तदारम्भेषु प्रवर्त्तयति, निरधिष्ठायकास्तु ते यथा कथञ्चित्तेषु प्रवर्तन्ते इत्यात्माधिष्ठायकत्वं यतनेति । इयं चान्याकुशलारम्भतो निवर्तनान्निवृत्तिरूपैव परमार्थत इति भाव इति जिनभवनकारणविधिः ॥ जीर्णोद्धारे त्वेवं विशिष्योपक्रम्यं, यतः-"नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते घ. सं. ४३ RECORCAMERICA अविच्छिन्ना स्वाशयवृद्धिः-कुशलापत्य सव्वजोगेसुं । जपणावा उ होइ णायचा ! दलं च Jain Education a l For Private Personel Use Only Sr.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy