________________
Jain Education Int
दयस्तद्देशा आक्षिप्ता एव भवन्ति, ते च सूत्राद्वसेयाः, सङ्क्षेपकरणत्वेनेह तेषामनुक्तत्वादिति गाथार्थ: " ॥ ५८ ॥ इत्थं व्रतातिचारानभिधाय प्रस्तुते तान् योजयन्नाह
एतैर्विना व्रताचारो गृहिधर्मो विशेषतः । सप्तक्षेत्र्यां तथा वित्तवापो दीनानुकम्पनम् ॥ ५९ ॥ 'एतैः' अतिचारैः 'विना' 'व्रतानाम्' अणुव्रतादीनामुपलक्षणत्वात्सम्यक्त्वस्य च आचारः - आचरणं पालनमितियावत् किमित्याह - 'विशेषतो गृहिधर्मो' भवति, यः शास्त्रादौ प्राक् सूचित आसीदिति । अथोक्तविशेषगृहिधर्मापेक्षयाऽशेषविशेषगृहिधर्म प्ररूपयन्नाह - ' तथा ' इति पूर्वसादृश्येऽव्ययं, यथा विशेषतो गृहिधर्मः पूर्वमुक्तस्तथाऽन्योऽपि वक्ष्यमाणः स एवेति भावः । तथा च तमाह- 'सप्तक्षेत्रयामित्यादि' सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री- जिनबिम्ब १ भवना २ गम ३ साधु ४ साध्वी ५ श्रावक ६ श्राविका ७ लक्षणा, तस्यां वित्तस्य धनस्य श्रावकाधिकारान्यायोपात्तस्य वापो व्ययकरणं, तच्च विशेषतो गृहिधर्मो भवतीति योज्यम् । एवमग्रेऽपि स्वयमूह्यं । क्षेत्रे हि बीजस्य वपनमुचितमित्युक्तं वाप इति । वपनमपि क्षेत्रे उचितं नाक्षेत्रे इति सप्तक्षेत्रयामित्युक्तं । क्षेत्रत्वं च सप्तानां रूढमेव । वपनं च सप्तक्षेत्र्यां यथोचितस्य द्रव्यस्य भक्त्या श्रद्धया च, तथाहि - जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वज्रेन्द्रनीलाञ्जनचन्द्रकान्तसूर्यकान्तरिष्टकर्केतन विद्रुमसुवर्णरूप्यचन्दनोपलमृदादिभिः सारद्रव्यैर्विधापनं, यदाह - " सन्मृत्तिकामल| शिलातलरूप्यदारु सौवर्णरत्नमणिचन्दनचारुविम्बम् । कुर्वन्ति जैनमिह ये खधनानुरूपं, ते प्राप्नुवन्ति नृसु
For Private & Personal Use Only
jainelibrary.org