________________
धर्म
॥ ११८ ॥
Jain Education
रेषु महासुखानिं ॥ १ ॥” तथा “पासाईआ पडिमा लक्खणजुत्ता समत्तलंकरणा । जह पल्हाएह मणं, तह णिज्जरमो विआणाहि ॥ १ ॥" तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्तविधिना प्रतिष्ठापनं, अष्टाभिश्च प्रकारैरर्चनं, यात्राविधानं, विशिष्टाभरणभूषणं, विचित्रवस्त्रैः परिधापनमिति जिनबिम्बे धनवपनं । यदाह — “गन्धैर्माल्यैर्विनिर्यद्बहुल परिमलैरक्षतैर्धूपदीपैः सान्नाय्यैः प्राज्यभेदैश्वरुभिरुपहितैः पाकपूतैः फलैश्च । अम्भःसंपूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते ॥ १ ॥" नच जिनबिम्बानां पूजादिकरणे न काचित्फलप्राप्तिरिति वाच्यं; चिन्तामण्यादिभ्य इव तेभ्योऽपि फलप्रात्यविरोधात्, यदुक्तं वीतरागस्तोत्रे श्री हेमसूरिभिः – “अप्रसन्नात्कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न; फलन्त्यपि विचेतनाः १ ॥ २ ॥" तथा " उवगाराभावम्मिवि, पूजाणं पूअगस्स उवगारो । मंताईसरजलणादिसेवणे जह तहंपि ॥ २ ॥” एष तावत्स्वकारितानां बिम्बानां पूजादिविधिरुक्तः, अन्यकारितानामप्यकारितानां च शाश्वतप्रतिमानां यथार्ह पूजनवन्दनादिविधिरनुष्ठेयः । त्रिविधा हि जिनप्र तिमाः - भक्तिकारिताः स्वयं परेण वा चैत्येषु कारिताः, या इदानीमपि मनुष्यादिभिर्विधाप्यन्ते, माङ्गल्यकारिता या गृहद्वारपत्रेषु मङ्गलाय कार्यन्ते, शाश्वत्यस्तु अकारिता एवाधस्तिर्यगूर्द्ध लोकावस्थितेषु जिनभवनेषु वर्त्तन्त इति । जिनप्रतिमानां च वीतरागखरूपाध्यारोपेण पूजादिविधिरुचित इति १ । जिनभवनक्षेत्रे स्वध| नवपनं यथा— शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकानतिसन्धानेन
For Private & Personal Use Only
संग्रह.
॥ ११८ ॥
jainelibrary.org